________________
भगवई
ज ण मम इमाए एयारूवाए दिव्वाए देविड्ढीए' 'दिव्वाए देवज्जुतीए 'दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए ” उप्पि अप्पुस्सुए दिव्वाड भोगभोगाइ भुजमाणे विहरइ - एव सपेहेड, सपेहेत्ता सामाणियपरिसोववण्णए देवे सहावेइ, सद्दावेत्ता एव वयासी - केस ण एस देवाणुप्पिया ! अपत्थियपत्थए जाव दिव्वाइ भोगभोगाइ भुजमाणे विहरइ ?
११० तए ण ते सामाणियपरिसोववण्णगा देवा चमरेण असुरिंदेण असुररण्णा एवं वृत्ता समाणा हट्टतुटु चित्तमाणदिया दिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाण° हियया करयलपरिग्गहिय दसनह सिरसावत्त मत्थए अजलि कट्टु जएण विजएण वद्धावेति, वद्धावेत्ता एव वयासी - एस ण देवाणुप्पिया ! सक्के देविदे देवराया जाव— दिव्वाइ भोगभोगाइ भुजमाणे विहरइ ॥
१४८
१११. तए ण से चमरे असुरिदे असुरराया तेसि सामाणियपरिसोववण्णगाण देवाण अतिए एयमट्टं सोच्चा निसम्म सुरुते रुट्ठे कुविए चडिक्किए मिसिमिसेमाणे ते सामाणियपरिसोववण्णगे देवे एव वयासी - अण्णे खलु भो ! से सक्के देविदे देवराया, अण्णे खलु भो । से चमरे सुरिंदे असुरराया, महिड्ढीए खलु भो ! से सक्के देविंदे देवराया, अप्पिड्ढीए खलु भो ! से चमरे असुरिदे असुरराया, त इच्छामिण देवाणुप्पिया ! सक्क देविंद देवराय सयमेव अच्चासाइत्तए ' त्ति कट्टु उसिणे उसिणव्भूए जाए यावि होत्था ॥
o
११२. तए ण से चमरे सुरिंदे असुरराया ओहि पउजइ', परजित्ता मम प्रोहिणा श्राभोएइ, ग्राभोत्ता इमेयारूवे ग्रज्झतिथए" चितिए पत्थिए मणोगए सकप्पे समुप्पज्जित्था — एव खलु समणे भगव महावीरे जबूदीवे दीवे भारहे वासे सुसुमारपुरे" नयरे ग्रसोगसडे” उज्जाणे असोगवरपायवस्स अहे पुढविसिलावट्टयसि अट्ठमभत्त परिहित्ता एगराइय महापडिम उवसपज्जित्ता ण विहरत्ति, त सेय खलु मे समण भगव महावीर णीसाए सक्क देविद देवराय सयमेव प्रच्चासाइत्तए त्ति कट्टु एव सपेहेइ, सपेहेत्ता सयणिज्जाश्रो" प्रभुटुइ, प्रभुट्टेत्ता देवदूस परिहे, परित्ता जेणेव सभा सुहम्मा जेणेव चोप्पाले पहरणकोसे
१ सं० पा० – देवड्ढीए जाव दिव्वे । २ एतान्यपि सत्र सप्तम्यन्तानि विद्यन्ते ।
३. स० पा० - हट्टु तुटु जाव हियया ।
४. भ० ३।१०६ ।
५. आसुरते ( अ, व ) 1
६. अच्चामादेत्तए (अ, ता, व, म) ।
पदानि
O
७.
पयुजइ (ता) |
८
आलोएइ (व) 1
६. अतोग्रे 'तस्स' इति पदमध्याहार्यम् ।
१०. स० पा० – अज्झत्थिए जाव समुप्पज्जित्था ।
११. सुसमारपुरे (स) 1
१२.
१३ सत्तणिज्जाओ (ता) ।
• वरणसडे (अ, क, ता, व, म, स) ।