________________
१६४
भगवई कल्ल पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते तामलित्तीए नगरीए दिट्ठाभटे य पासडत्थे य गिहत्थे य पुव्वसगतिए य परियायसगतिए य आपुच्छित्ता तामलित्तीए नगरीए मज्झमझेण निग्गच्छित्ता पादुग'-कुडिय-मादीय उवगरण दारुमय च पडिग्गहग एगते एडित्ता तामलित्तीए नगरीए उत्तरपुरत्थिमे दिसिभाए णियत्तणिय-मडल प्रालिहित्ता' सलेहणा झूसणा झसियस्स भत्तपाणपडियाइक्खियस्स पायोवगयस्स कालं अणवकखमाणस्स विहरित्तए त्ति कट्ट एव सपेहेइ, सपेहेत्ता कल्ल पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते तामलित्तीए नगरीए दिवाभ? य पासडत्थे य गिहत्थे य पुव्वसगतिए य परियायसगतिए य आपुच्छइ, आपूच्छित्ता तामलित्तीए नयरीए मज्झमझेण निग्गच्छइ, निग्गच्छित्ता पादूगकुडिय-मादीय उवगरण दारुमय च पडिग्गहग एगते एडेइ, एडेत्ता तामलित्तीए नगरीए उत्तरपुरस्थिमे दिसिभाए णियत्तणिय-मडल प्रालिहड, आलिहित्ती
सलेहणाझसणाझसिए भत्तपाणपडियाइविखए पायोवगमण निवण्णे ॥ ३७. तेण कालेण तेण समएण वलिचचा रायहाणी अणिदा अपुरोहिया या वि होत्था । ३८ तए ण ते वलिचचारायहाणिवत्थव्वया वहवे असुरकुमारा देवा य देवीयो य तामलिं
वालतवस्सि प्रोहिणा आभोएति, आभोएत्ता अण्णमण्ण सद्दावेति, सद्दावेत्ता एव वयासि—एव खलु देवाणुप्पिया । वलिचचा रायहाणी अणिदा अपुरोहिया, अम्हे य ण देवाणुप्पिया ! इदाहीणा इदाहिट्ठिया इदाहीणकज्जा, अयं च णं देवाणुप्पिया । तामली वालतवस्सी तामलित्तीए नगरीए वहिया उत्तरपुरस्थिमे दिसिभागे नियत्तणिय-मडल आलिहित्ता सलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमण निवणे, त सेय खलु देवाणुप्पिया ! अम्ह तामलि वालतवस्सि वलिचचाए रायहाणीए ठितिपकप्प पकरावेत्तए त्ति कटु अण्णमण्णस्स अंतिए एयमट्ठ पडिसुणेति, पडिसुणेत्ता बलिचचाए रायहाणीए मज्झमझेण निग्गच्छति, निग्गच्छित्ता जेणेव रुयगिदे उप्पायपव्वए तेणेव उवागच्छति, उवागच्छित्ता वेउव्वियसमुग्घाएण समोहण्णति, समोहणित्ता जाव' उत्तरवेउब्वियाइ रुवाइ विकुव्वति, विकुवित्ता ताए उक्किट्टाए तुरियाए चवलाए चडाए जडणाए छेयाए सीहाए सिग्वाए 'उद्ध्याए दिवाए" देवगईए
तिरिय असंखेज्जाणं दीवसमुद्दाण मज्झमझेण 'वीईवयमाणा-वीईवयमाणा" १ य पच्चासगतिए य (अ, म)।
५ दिसाभाए (क, ता)। २. पाउग (अ, क, व, म)।
६. त्यायदे (अ, व), रुयइदे (क, ता, म)। ३. आलिभित्ता (ता)।
७. राय० सू० १० । ४ स० पा०-जलते जाव आपुच्छइ २ ताम- ८ दिव्वाए उद्धृयाए (अ, क, ता, व, स, वृ)।
लित्तीए एगते एडेड जाव भत्त°। ६ एते पदे 'रायपसेरणइय'(१०)सूत्रात् पूरिते ।