________________
तइयं सतं ( पढमो उद्देसो)
१२६
महिड्ढीए जाव' एवइय च णं पभू विकुव्वित्तए, ईसाणे णं भंते । देविदे देवराया हिड्ढी ? एव तहेव', नवर - साहिए दो केवलकप्पे जबुद्दीवे दीवे, अवसेस
तहेव ॥
२१. जइ ण भते । ईसाणे' देविदे देवराया एमहिड्ढीए जाव एवतिय च ण पभू विकुव्वित्तए, एव खलु देवाणुप्पियाण प्रतेवासी कुरुदत्तपुत्ते नाम अणगारे पगतिभद्दए जाव" विणीए अट्टमग्रमेण प्रणिक्खित्तेण, पारणए प्रायबिलपरिग्गहिएण तवोकम्मेण उड्ढ वाहाओ पगिज्भिय-पगिज्भिय सूराभिमुहे प्रायावणभूमीए आयावेमाणे बहुपडिपुणे छम्मासे सामण्णपरियाग पाउणित्ता, अद्धमासियाए सलेहुणाए अत्ताण भूसेत्ता, ' तीस भत्ताइ प्रणसणाए छेदेत्ता आलोइय-पडिक्कते समाहिपत्ते कालमासे काल किच्चा ईसाणे कप्पे सयसि विमाणसि उववायसभाए देवसयणिज्जसि देवदूसतरिए अगुलस्स प्रसखेज्जइभागमेत्तीए प्रोगाहणाए ईसाणस्स देविदस्स देवरण्णो सामाणियदेवत्ताए उववण्णे । जा तीसए वत्तव्वया" सच्चेव' परिसेसा कुरुदत्तपुत्ते वि नवर - सातिरेगे दो केवलकप्पे जबुद्दीवे दीवे, प्रवसेस त चेव ।
1
एव सामाणिय-तावत्तीसग - लोगपाल - अग्गमहिसीण जाव' एस ण गोयमा । ईसाणस देविंदस्स देवरण्णो एगमेगाए अग्गमहिसीए देवीए प्रयमेयारूवे विसए विसय
मेत्ते बुइए, नो चेव ण सपत्तीए विकुव्विसु वा विकुव्वति वा विकुव्विस्सति वा । २२ एव सणकुमारे वि, " नवर - चत्तारि केवलकप्पे जबुद्दीवे दीवे, अदुत्तर चण
तिरियमसखेज्जे ।
एव" सामाणिय-तावत्तीसग लोगपाल - अग्गमहिसीण" । प्रसखेज्जे दीव-समुद्दे सव्वे विकुव्वति, सणकुमाराश्रो श्रारद्वा" उवरिल्ला लोगपाला " सव्वे वि सखेज्जे दीवसमुद्दे विकुव्वति ।।
१ भ० ३।१६
२ भ० ३।१६ |
३ तीसा (ता) |
४
भ० ३ | ४ |
५ भ० ३।१७ ।
६ भोसइत्ता ( म, व, स ), झोसेत्ता (ता, म) ।
७
८
भ० ३।१७ ।
सा० (ता) |
भ० ३।५-७ ।
१०
भ० ३।१६ ।
११ भ० ३।५-७ ।
१२ यद्यपि सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति तथापि या सौधर्मोत्पन्ना समयाधिकपल्योपमादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ता सनत्कुमारदेवाना भोगाय सपद्यन्ते इति कृत्वाग्रमहिष्य इत्युक्तम् (वृ), इत्यपि सभाव्यते 'अग्ग महिसीरण' इति पाठ आदर्शेषु प्रवाहरूपेण आगतः, वृत्तिकृता सगत्यर्थं उक्तव्याख्या कृता ।
१३ आरद्ध ( अ ) ।
१४. लोगवाला (म) |