________________
१२४
भगवई जाव' महाणभागायो। तायो ण तत्थ साण-साण भवणाण, साण-साण सामाणियसाहस्सीणं, साण-साण महत्तरियाण', साणं-साण परिसाण जाव एमहिड्ढीयायो।
अण्ण जहा लोगपालाण अपरिसेस । ८ सेव भते । सेव भते । त्ति भगव दोच्चे गोयमे समण भगव महावीर वदइ नमसइ,
वदित्ता नमसित्ता जेणेव तच्चे गोयमे वायुभूती अणगारे तेणेव उवागच्छड, उवागच्छित्ता तच्च गोयम वायुभूति अणगार एवं वदासि-एव खलु गोयमा । चमरे असुरिंदे असुरराया एमहिड्ढोए त चेव एव सव्व अपूटुवागरण नेयव्वं अपरिसेसिय' जाव' अग्गमहिसीण वत्तव्वया समत्ता। तेण से तच्चे गोयमे वायुभूती अणगारे दोच्चस्स गोयमस्स अग्गिभूतिस्स अणगारस्स एवमाइक्खमाणस्स भासमाणस्स पण्णवेमाणस्स परूवेमाणस्स एयमट्ट नो सद्दहइ नो पत्तियइ नो रोएइ, एयम? असद्दहमाणे अपत्तियमाणे अरोएमाणे उदाए उद्देइ, उद्वेत्ता जेणेव समणे भगव महावीरे तेणेव उवागच्छड जाव पज्जुवासमाणे एव वयासी-एव खलु भते । दोच्चे गोयमे अग्गिभूई अणगारे मम एवमाइक्खइ भासइ पण्णवेइ परूवेइ-एव खलु गोयमा | चमरे असुरिंदे असुरराया महिड्डीए' जाव" महाणभागे । से ण तत्थ चोत्तीसाए भवणावाससयसहस्साणं त चेव सव्व
अपरिसेस भाणियव्व जाव" अग्गमहिसीण वत्तव्वया समत्ता । १० से कहमेय भते ! एव ?
गोयमादि । समणे भगव महावीरे तच्च गोयम वायुभूति अणगार एव वयासीज ण गोयमा । तव दोच्चे गोयमे अग्गिभूई अणगारे एवमाइक्खइ भासइ पण्णवेइ परूवेइ-एव खलु गोयमा ! चमरे असुरिदे असुरराया महिड्ढीए त चेव सव्व जाव अग्गमहिसीओ । सच्चे ण एसमढे। अहं पि ण गोयमा । एवमाइक्खामि भासामि पण्णवेमि परूवेमि-एव खलु गोयमा ! चमरे असुरिदे असुरराया महिड्ढीए" त चेव जाव" अग्गमहिसीओ । 'सच्चे ण एसमट्टे ।
१ भ० ३।४। २ महारणभावामओ (ता)। ३ मयहरिया° (अ, ब)। ४. भ० ३।४। ५ X (क, ता, म)। ६. अपरिसेसं (अ, क, स)। ७. भ० ३।४-७। ८. भ० २१० । ६. एमहिड्ढीए (अ, क, ता, व) ।
१० भ० ३।४। ११ भ० ३।४-७। १२ अग्गमहिसीओ (अ, क, ता, व)। १३. भ० ३१४-७ । १४ महिड्ढीए सो चेव वितिओ गमो भारिण
यवो (अ, व, म, स)। १५ भ० ३।४-७। १६ सच्चमेसे अटे (अ, क, ता, ब)।