________________
११२
भगवई
य जोयणसहस्साइ, दोण्णि य छलसीए जोयणसए किंचि विसेसाहिए परिक्खेवेणं,' मूले वित्थडे, मज्झे सखित्त, उप्पिं विसाले, वरवइरविग्गहिए' महामउंदसठाणसंठिए सव्वरयणामए अच्छे °सण्हे लण्हे घटे मढे निरए निम्मले निप्पंके निक्ककडच्छाए सप्पभे समिरिईए सउज्जोए पासादीएद रिसणिज्जे अभिरूवे पडिरूवे। से ण एगाए पउमवरवेइयाए, वणसडेण य सव्वनो समता सपरिक्खित्ते।
पउमवरवेइयाए वणसडस्स य वण्णो । ११६ तस्स ण तिगिछिकूडस्स उप्पायपव्वयस्स उप्पि बहुसम-रमणिज्जे भूमिभागे
पण्णत्ते-वण्णों ॥ १२० तस्स ण बहुसम-रमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे, एत्थ णं मह एगे
पासायवडेसए पण्णत्ते-अड्ढाइज्जाइ जोयणसयाइ उड्ढ उच्चत्तेणं, पणुवीस जोयणसय विक्खभेण । पासायवण्णों । उल्लोयभूमिवण्णओ । अट्ठजोयणाई
मणिपेढिया । चमरस्स सीहासण सपरिवार भाणियव्व ॥ १२१ तस्स ण तिगिछिकूडस्स दाहिणे ण छक्कोडिसए पणवन्नं च कोडोलो पणतीसं
च सयसहस्साइ पण्णास च सहस्साइ अरुणोदए समुद्दे तिरिय वीइवइत्ता अहे रयणप्पभाए पुढवीए चत्तालीस जोयणसहस्साइं, ओगाहित्ता, एत्थ ण चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचचा नाम रायहाणी पण्णत्ता एग जोयणसयसहस्सं आयाम-विक्खभेण जबूदीवप्पमाणा।
१ उव्वेहेण गोथुभस्स आवासपव्वयस्स पमाणेण
नेयन्व, नवर उवरिल्ल पमाण मज्झे भाणियव्व जाव (क, ता, ब, वृ)। अ, म,
स सकेतितादर्शषु द्वयोव योमिश्रण दृश्यते । २ ० विग्गहे (अ, व, स)। ३ स० पा०-अच्छे जाव पडिस्वे । ४ राय० सू० १८६-२०१ । ५. राय० सू० २४-३१ । ६ पण. (अ, स)। ७ राय० सू० २०४ । ८ राय० सू० २४-३४, भ० वृत्ति । ६. तच्चैवम्-तस्स ण सिंहासणस्स अवरुत्तरे ण,
उत्तरे ण, उत्तरपुरत्यिमे णं, एत्थ ण चमरस्स
चउसट्ठी सामाणियसाहस्सीण, चउसट्ठी भद्दासणसाहस्सीओ पण्णत्ताओ, एव पुरथिमे णं पचण्ह अग्गमहिसीण सपरिवाराण पच भद्दासणाइ सपरिवाराड, दाहिणपुरत्यिमे ण अभितरियाए परिसाए चउध्वीसाए 'देवसाहस्सीण चउव्वीस भद्दासणसाहस्सीओ, एव दाहिणे ण पच्चत्यिमे ण सत्तण्ह'अरिणयाहिवईण मज्झिमाए अट्ठावीस भद्दासणसाहस्सीओ, दाहिणपच्चत्थिमे ण वाहिराए वत्तीस भद्दासणसाहस्सीओ, सत्त भद्दासणाइ, चउद्दिस आयरक्खदेवाण चत्तारि भद्दासणसहस्सचउसट्ठीओ (१)। ।