________________
बी. सतं ( पचमी उद्देसो)
१०५
यत्ताए भविस्सति इति कट्टु ग्रण्णमण्णस्स अतिए एयमट्ठ पडिसुणेति, पडिसुत्ता जेणेव सयाइ-सयाइ गिहाई तेणेव उवागच्छति, उवागच्छित्ता हाया कवलिकम्मा कयकोउय-मंगल-पायच्छित्ता सुद्धप्पावेसाइ मगल्लाइ 'वत्थाइ पवर परिहिया" अप्पमहग्घाभरणालकियसरीरा सएहि -सएहि गिहेहितो' पडिनिक्खमति, पडिनिक्खमित्ता एगयो' 'मेलायति, मेलायित्ता" पायविहारचारेण तुगियाए नयरीए मज्झमज्भेण निग्गच्छति, निग्गच्छित्ता जेणेव पुप्फवतिए' चेइए तेणेव उवागच्छति, उवागच्छित्ता थेरे भगवते पचविहेण अभिगमेण अभिगच्छति, [त जहा - १ सच्चित्ताण दव्वाण विसरणयाए २. ग्रचित्ताण दव्वाण- अविग्रोसरणयाए ३ एगसाडिएण उत्तरासगकरणेण ४ चक्खुप्फासे अजलिप्पग्गहेण ५ मणसो एगत्तीकरणेण ] ' जेणेव थेरा भगवतो तेणेव उवागच्छति, उवागच्छित्ता तिक्खुत्तो याहिण - पयाहिण करेति, करेत्ता" वदति नमसति, वदित्ता नमसित्ता' तिविहाए पज्जुवासणाए पज्जुवासति ॥ १८ तए ण ते थेरा भगवतो तेसि समणोवासयाण तीसे 'महइमहालियाए महच्चपरिसाए चाउज्जाम धम्म परिकहेति, त जहा -
६
सव्वा पाणाइवायाओ वेरमण, सव्वाश्री मुसावाया
वेरमण,
सव्वा श्रदिण्णादाणा वेरमण, सव्वाओ बहिद्धादाणा वेरमण ' ॥ &&. तए ण ते समणोवासया थेराण भगवताण अतिए धम्म सोच्चा निसम्म हट्ट तुट्ठाजाव' हरिसवसविसप्पमाणहियया तिक्खुत्तो श्रायाहिण -पयाहिण करेति, 'करेत्ता एव" वयासी - सजमेण भते । किंफले ? तवे" किंफले ?
१००. तए ण ते थेरा भगवतो ते समणोवासए एव वयासी" सजमे ण अज्जो !
अणण्यफले, तवे वोदाणफले ॥
१०-१० तए ण ते समणोवासया थेरे भगवते एव वयासी - जइ ण भते । सजमे आणण्हयफले, तवे वोदाणफले । किंपत्तिय ण भते । देवा देवलोएसु उववज्जति ?
१. पवराई परिहिया ( क ), वत्थाइ पवराइपरिहियति क्वचिदृश्यते, क्वचिच्च वत्थाइ पवर परिहियत्ति (वृ) ।
२ गेहेहितो ( म स ) 1
३. एगओ (ता) ।
४. मिलायति २ ( अ, म) 1
५ पुप्फवतीए ( अ, क, व, स ) ।
६. कोष्ठकवर्ती पाठो व्याख्याश प्रतीयते ।
जहा केसि सामिस्स, जाव समरणोवासियत्ताए आगाए आराहए भवति जाव धम्मो कहि ( अ, म, स), महइमहालियाए जाव धम्मो कहिओ (क, ता, व ) ।
६ भ० २।४३ |
१०' करेत्ता जाव तिविहाए पज्जुवासरणयाए पज्जुवासति २ एव (ता, म स ) ; करेत्ता जाव एव (क ) ।
७ स० पा० - करेत्ता जाव तिविहाए ।
5 महइमहालियाए चाउज्जाम धम्म परिकहेति । १२. वर्दिसु ( क ) ।
११. तवेण भते ! (अ) ।