________________
बीअं सत (पढमो उद्देसो)
हता गोयमा' | 'वाउयाए ण वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता
उद्दाइत्ता तत्थेव भुज्जो-भुज्जो पच्चायाति ॥ १० से भते । कि पुढे उद्दाति ? अपुढे उद्दाति ?
गोयमा । पु? उद्दाति, नो अपुढे उद्दाति ॥ ११ से भते । कि ससरीरी निक्खमइ ? असरीरी निक्खमइ ?
, गोयमा | सिय ससरीरी निक्खमइ, सिय असरीरी निक्खमइ ॥ १२ से केणटेण भते । एव वुच्चइ-सिय ससरीरी निक्खमइ, सिय असरीरी __निक्खमइ?
गोयमा ! वाउयायस्स ण चत्तारि सरीरया पण्णत्ता, त जहा-ओरालिए, वेउन्विए, तेयए, कम्मए । ओरालिय-वेउव्वियाइ विप्पजहाय तेयय-कम्मएहिं निक्खमइ । से तेणठेण गोयमा ! एव वुच्चइ-सिय ससरीरी निक्खमइ, सिय
असरीरी निक्खमइ॥ मडाइ-नियंठ-पदं १३ मडाई ण भते नियठे नो निरुद्धभवे, नो निरुद्धभवपवचे', नो पहीणससारे, नो
पहीणससारवेयणिज्जे, नो वोच्छिण्णससारे, नो वोच्छिण्णससारवेयणिज्जे, नो निट्ठियठे, नो निट्ठियट्ठकरणिज्जे पुणरवि इत्थत्थ हव्वमागच्छइ ? हता गोयमा ! मडाई ण नियठे नो निरुद्धभवे, नो निरुद्धभवपवचे, नो पहीणससारे, नो पहीणससारवेयणिज्जे, नो वोच्छिण्णससारे, नो वोच्छिण्णससारवेयणिज्जे, नो निट्ठियठे, नो निट्ठियट्ठकरणिज्जे पुणरवि इत्थत्य'
हव्वमागच्छइ॥ १४ से ण भते । किं ति वत्तव्व सिया?
गोयमा । पाणे त्ति वत्तव्व सिया। भूए त्ति वत्तव्व सिया। जीवे त्ति वत्तव्य सिया । सत्ते त्ति वत्तव्व सिया। विण्णु' त्ति वत्तव्वं सिया । 'वेदे त्ति"
वत्तव्व सिया । पाणे भूए जीवे सत्ते विष्णू वेदे त्ति वत्तव्व सिया ॥ १५ से केणठेण पाणे त्ति वत्तव्व सिया जाव वेदे त्ति वत्तव्व सिया?
गोयमा । जम्हा प्राणमइ वा, पाणमइ वा, उस्ससइ वा, नीससइ वा तम्हा पाणे त्ति वत्तव्व सिया।
जम्हा भूते भवति भविस्सति य तम्हा भूए त्ति वत्तव्व सिया । १. स० पा०-गोयमा जाव पच्चायाति । ख्यातमस्ति, तेन तत्रापि इत्तत्थमिति पाठः २. मडादी (ता)।
सभाव्यते। ३. ° पवधे (व)।
५. विन्नुय (ब)। ४ इत्थत्त (अ, ता, ब, स, वृपा), इत्नत्थं ६ वेदाति (क, ता, ब, म)। (क), वृत्तौ 'इत्यर्थ-एनमर्थम्' इति व्या