________________
जैनागमों में परमात्मवाद
___ * मङ्गलाचरणम् * अमूर्तस्य चिदानन्द - रूपस्य परमात्मनः । । निरञ्जनस्य सिद्धस्य, ध्यानं स्याद्रूपवर्जितम् ॥ . ....... इत्यजस्र स्मरन् योगी, तत्स्वरूपावलम्बनः ।
- तन्मयत्वमवाप्नोति, ग्राह्यग्राहकवजितम् ॥ अनन्यशरणीभूय, स तस्मिन् लीयते यथा। . ध्यात - ध्यानोभयाभावे, ध्येयमैक्यं यथा ब्रजेत् ॥
सोऽयं . समरसीभावः, · तदेकीकरणं मतम् ।
आत्मा यदपृथक्त्वेन, . लीयते परमात्मनि ।। अलक्ष्यं लक्ष्य-सम्बंधात्, स्थूलात्सूक्ष्म विचिन्तयेत्। . सालम्बाच्च निरालम्बं, तत्त्ववित् तत्त्वमंजसा ॥
एवं . चतुर्विधध्यानामृतमग्नं मुनेर्मनः । साक्षात्कृतजगत्तत्त्वं, विधत्ते शुद्धिमात्मनः ।।
: - योगशास्त्र, प्रकाश १० परमात्मा का स्वरूप .. ....... ... मूल पाठ ...
- *सव्वे संरा णियट्टन्ति, तक्का जत्थ न विज्जइ, मइ तत्थ न गाहिया, ओए, अप्पइट्ठाणस्सं खेयन्ने, से न . * सर्वे स्वराः निवर्तन्ते, तर्को यत्र न विद्यते, मतिस्तत्र न ग्राहिका, - प्रोजः, अप्रतिष्ठानस्य खेदज्ञः, सन दी?, न ह्रस्वो, न वृत्तो, न
-