________________
७६
भगवई गोयमा ! जण्ण' ते अण्णउत्थिया एवमाइक्खति जाव' वेदण वेदेति-इति वत्तव्व सिया । जे ते एवमाहसु, मिच्छा ते एवमाहसु । अह पुण गोयमा । एवमाइक्खामि, एव भासेमि, एव पण्णवेमि, एव परूवेमि---एव खलु चलमाणे चलिए। °उदीरिज्जमाणे उदीरिए । वेदिज्जमाणे वेदिए। पहिज्जमाणे पहीणे । छिज्जमाणे छिण्णे। भिज्जमाणे भिण्णे । दज्झमाणे दड्ढे । मिज्जमाणे मए । निज्जरिज्जमाणे निज्जिण्णे।। दो परमाणपोग्गला एगयनो साहण्णति, कम्हा दो परमाणुपोग्गला एगयो साहण्णति ? दोण्ह परमाणुपोग्गलाणं अत्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला एगयो साहण्णति। ते भिज्जमाणा दुहा कज्जति । दुहा कज्जमाणा एगयनो परमाणुपोग्गलेएगयो परमाणपोग्गले भवति । तिण्णि परमाणुपोग्गला एगयो साहण्णति, कम्हा तिण्णि परमाणुपोग्गला एगयत्रो साहण्णति ? तिण्ह परमाणुपोग्गलाण अत्थि सिणेहकाए, तम्हा तिण्णि परमाणुपोग्गला एगयो साहण्णति । ते भिज्जमाणा दुहा वि, तिहा वि कज्जति । दुहा कज्जमाणा एगयो परमाणुपोग्गले, एगया दुपएसिए खधे भवति ।। तिहा कज्जमाणा तिण्णि परमाणुपोग्गला भवति । एव' चत्तारि। पच परमाणुपोग्गला एगयो साहण्णति । एगयनो साहणित्ता खधत्ताए कज्जति । खंधे वि य ण से असासए सया समित उवचिज्जइ य, अवचिज्जइ य। पव्वि भासा अभासा, भासिज्जमाणी भासा भासा, भासासमयवितिक्कत च ण भासिया भासा अभासा।
१. ज ण (ता)।
६ अस्य पाठस्य रचना एव सभाव्यते२. भ० ११४४२ ।
चत्तारि परमाणुपोग्गला एगयओ साहण्णति, ३. मिच्छ (ता)।
कम्हा चत्तारि परमाणुपोग्गला एगयओ ४. स० पा०-चलिए जाव निजरिज्जमाणे।। साहण्णति ? ५ एव जाव (म, क, ता, व, म, स); अत्र चउण्ह परमाणुपोग्गलाण अस्थि सिणेहकाए, 'जाव' पद प्रवाहपतितमायातमिति तम्हा चत्तारि परमाणुपोग्गला एगयओ सभाव्यते । किं च अनेनात्र किञ्चित् ग्राह्य साहण्णति । नास्ति।
ते भिज्जमाणा दुहा वि, तिहा वि,चउहा वि.