________________
६६
भगवई ३८५ कहण्ण भते । जीवा लहयत्त हव्वमागच्छति ?
गोयमा । पाणाइवायवेरमणेण' °मुसावायवेरमणेण अदिण्णादाणवेरमणेणं मेहुणवे रमणेणं परिग्गहवेरमणेण 'कोह-माण-माया-लोभ-पेज्ज-दोस-कलहअभक्खाण-पेसुन्न-परपरिवाय-अरतिरति-मायामोस ° -मिच्छादसणसल्ल वेर
मणेण"-एव खलु गोयमा | जीवा लहुयत्त हव्वमागच्छति ।। ३८६ कहण्ण भते | जीवा ससार ग्राउलीकरेति? ।
गोयमा | पाणाइवाएण जाव मिच्छादसणसल्लेण-एव खलु गोयमा । जीवा
संसार आउलीकरेति ॥ ३८७. कहण्णं भते | जीवा ससार परित्तीकरेति ?
गोयमा । पाणाइवायवेरमणेण जाव' मिच्छादसणसल्लवेरमणेण - एवं खलु
गोयमा । जीवा ससार परित्तीकरेति ॥ ३८८ कहण्ण भते ! जीवा ससार दीहीकरेति ?
गोयमा | पाणाडवाएण जाव' मिच्छादसणसल्लेण-एव खलु गोयमा । जीवा
ससार दोहीकरति ।। ३८६. कहण्ण भते जीवा ससार हस्सीकरेति ?
गोयमा । पाणाइवायवे रमणेण जाव' मिच्छादसणसल्लवेरमणेण-एव खलु
गोयमा । जीवा ससार ह्रस्सीकरेति ।। ३६० कहण्ण भते । जीवा ससार अणुपरियति ? ___ गोयमा । पाणाइवाएण जाव' मिच्छादसणसल्लेण-एव खलु गोयमा !
जीवा संसार अणुपरियट्टति ।।। ३९१ कहण्ण भते ! जीवा ससार वीतिवयति?
गोयमा । पाणाडवायवेरमणेण जाव' मिच्छादसणसल्लवेरमणेण-एव खलू
गोयमा । जीवा ससार वीतिवयति ।। ३६२. सत्तमे ण भते | अोवासतरे किं गरुए" ? लहुए ? गरुयलहुए ? अगरुयलहए ?
गोयमा । णो गरुए, णो लहुए, णो गरुयलहुए, अगरुयलहुए । १. पारगायवाय° (व, स);
४. भ० ११३८४ । म० पा०—पाणाडवायवेरमणेरण जाव ५. भ० ११३८५। मिच्छा ।
६ भ० ११३८४ । २ स्थानाङ्ग ११११४-१२६ क्रोधादीनामग्रे
७ भ० ११३८५। 'विवेगे' इति पद प्रयुक्तमस्ति ।
८ भ० ११३८४ । ३. स० पाल-एव ससार माउलीकरति एव
परित्तीकरेति एव दीहीकरेति एवं हमी भ० ११३८५ । करेंति एव अणुपरिवढेंति एवं वीईवयति १० उवामतरे (क, व, म, स)। पसत्या चत्तारि अपसत्या चत्तारि। ११. गुरुए (अ)।