________________
भगवई
जीव-पोग्गल पदं ३१२. अत्थि ण भते । जीवा य पोग्गला य अण्णमण्णवद्धा, अण्णमण्णपट्रा, अग्रणमण्ण
मोगाढा, अण्णमण्णसिणेहपडिवद्धा, अण्णमण्णवडत्ताए चिट्टति ?
हता अस्थि ॥ ३१३. से केणद्वेण भते । • एव वुच्चइ-अस्थि ण जीवा य पोग्गला य अण्णमण्ण
बद्धा, अण्णमण्णपुट्ठा, अण्णमण्णमोगाढा, अण्णमण्णमिणेहपडिबद्धा, अण्णमण्णघडत्ताए० चिदति ? गोयमा | से जहाणामए हरदे सिया पुण्णे पुण्णप्पमाणे वोलट्टमाणे बोसट्टमाणे समभरघडत्ताए चिट्ठइ। अहे ण केइ पुरिसे तसि हरदसि एगं मह नाव सयासव' सयछि योगाहेज्जा । से नण गोयमा । सा नावा तेहि पासवदारेहिं यापूरमाणी-यापूरमाणी पुण्णा पुण्णप्पमाणा बोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठइ ? हता चिट्ठा। से तेणद्वेण गोयमा । एव वुच्चइ-अत्थि ण जीवा य' •पोग्गला य अण्णमण्णवद्धा, अण्णमण्णपुट्ठा, अण्णमण्णमोगाढा, अण्णमण्णसिणेहपडिवद्धा, अण्ण
मण्णघडत्ताए° चिट्ठति ॥ सिरोहकाय-पदं ३१४. अत्थि ण भते । सदा समित सुहुमे सिणेहकाए पवडइ ?
हता अत्थि ॥ ३१५. से भंते । किं उड्ढे पवडइ ? अहे पवडइ ? तिरिए पवडइ ?
गोयमा | उड्ढे वि पवडइ, अहे वि पवडइ, तिरिए वि पवडइ ।। ३१६ जहा से वायरे आउयाए अण्णमण्णसमाउत्ते चिर पि दीहकाल चिट्टा तहा ण
से वि?
णो इणढे समढे । से ण खिप्पामेव विद्धसमागच्छइ । ३१७. सेव भते । सेव भते । त्ति ॥
१. स० पा०-भते जाव चिट्ठति । २. महा (ता)। ' ३. सदा° (अ, क, ता, व, स)। ४. सदाछिड्ड (अ), सतछिड (ता), सदछिड्ड (ब)।
५ स० पा०-य जाव चिट्ठति । ६ पडइ (अ, ब)। ७ भ० ११५१ ।