________________
१०४६
भगवई
११३-१४० उद्देसा ७७ मिच्छादिट्ठीरासीजुम्मकडजुम्मनेरइया ण भते ! को उववज्जति० ? एव एत्य
वि मिच्छादिट्ठिअभिलावेण अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा । ७८. सेव भते । सेव भते ! त्ति ।।
१४१-१६८ उद्देसा ७६. कण्हपक्खियरासीजुम्मकडजुम्मनेरइयाण भते ! कत्रो उववज्जति० ? एवं एत्थ
वि अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा ।। ८०. सेवं भते ! सेव भंते ! त्ति ॥
१६६-१६६ उद्देसा ८१ सुक्कपक्खियरासीजुम्मकडजुम्मनेरइया ण भंते | कनो उववज्जति ? एव एत्थ
वि भवसिद्धियसरिसा अट्ठावीस उद्देसगा भवति । एव एए सव्वे वि छन्नउयं उद्देसगसय भवति रासीजुम्मसय जाव सुक्कलेस्ससुक्कपविखयरासीजुम्मकलि
योगेवेमाणिया जाव८२. जइ सकिरिया तेणेव भवग्गहणेण सिज्झति जाव सव्वदुक्खाण अत करेति ?
नो इणटे सम8॥ ८३ सेव भते ! सेव भते ! त्ति ॥ ८४. भगव गोयमे समणं भगव महावीर तिक्खुत्तो आयाहिण-पयाहिण करेइ, करेत्ता
वदति नमसति, वदित्ता नमसित्ता एव वयासी-एवमेयं भते ! तहमेयं भंते ! अवितहमेय भते ! असदिद्धमेय भते ! इच्छियमेयं भंते । पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेय भते ! सच्चे ण एसमढे, जे ण तुम्भे वदह त्ति कटु अपव्ववयणा' खलु अरहता भगवंतो, समण भगव महावीर वंदति नमंसति, वदित्ता नमसित्ता संजमेण तवसा अप्पाण भावेमाणे विहरइ ।।
॥ इति भगवई समत्ता॥
ग्रथान कुलगाथा १६३१६ अक्षर १६
कुल अक्षर ६१८२२४
१. अपूतिवयणा (अ, क, ता, व, म)।