________________
एगवतालीमतिम सनं (३-२८ उद्देमा)
१०४३ तइनो उद्देसो ३०. रासीजुम्मदावरजुम्मनेरइया णं भते ! कत्रो उववज्जति० ? एव चेव उद्देसमो,
नवर-परिमाण दो वा छ वा दस वा सखेज्जा वा असखेज्जा वा उववज्जति,
सवेहो ॥ ३१. ते ण भते । जीवा ज समय दावरजुम्मा त समय कडजुम्मा ? ज समय कड
जुम्मा त समय दावरजुम्मा ? | णो इणढे समटे । एव तेयोएण वि सम, एव कलियोगेण वि समं, सेस जहा
पढमुद्देसए जाव वेमाणिया । ३२ सेव भते ! सेव भते । त्ति ॥
चउत्थो उद्देसो ३३ रासीजुम्मकलियोगनेरइया णं भते ! को उववज्जति० ? एव चेवा, नवर
परिमाणं एक्को वा पच वा नव वा तेरस वा सखेज्जा वा असखेज्जा उवव
ज्जंति, सवेहो ॥ ३४ ते ण भते ! जीवा ज समय कलियोगा त समय कडजुम्मा ? ज समय कडजुम्मा
त समय कलियोगा? नो इणढे समढे । एव तेयोएण वि समं, एव दावरजुम्मेण वि सम, सेस जहा
पढमुद्देसए जाव वेमाणिया । ३५ सेवं भते । सेव भते । त्ति ॥
५-२८ उद्देसा ३६ कण्हलेस्सरासीजुम्मकडजम्मनेरइया णं भते । को उववज्जति० ? उववाओ
जहा धूमप्पभाए, सेस जहा पढमुद्देसए । असुरकुमाराण तहेव, एव जाव वाणमतराण । मणस्साण वि जहेव नेरइयाण प्रायअजस उवजीवति । अलेस्सा, अकि
रिया तेणेव भवग्गहणेण सिज्झति एव न भाणियव्व, सेसं जहा पढमुद्देसए । ३७ सेवं भंते ! सेव भते । त्ति ॥ ३८ कण्हलेस्सतेयोएहि वि एव चेव उद्देसमो॥ ३६ सेव भते ! सेवं भते । त्ति ॥ ४० कण्हलेस्सदावरजुम्मेहिं एवं चेव उद्देसयो ।। ४१. सेव भंते ! सेवं भते ! त्ति ।।