________________
रासीजुम्म नेरइयादीणं उववायादि-पदं
१ कति ण भते । रासीजुम्मा पण्णत्ता
?
गोयमा । चत्तारि रासीजुम्मा पण्णत्ता, त जहा - कडजुम्मे जाव कलियोगे ॥ २. से केणट्टेण भते । एव वच्चइ - चत्तारि रासीजुम्मा पण्णत्ता, त जहा – कडजुम्मे जाव कलियोगे ?
एगचत्तालीस तिमं सतं पढमो उद्देसो
गोयमा । जेणं रासी चउक्कएणं ग्रवहारेण अवहीरमाणे चउपज्जवसिए, सेत्त रासीजुम्मकडजुम्मे । एव जाव जेण रासी चउक्कएणं श्रवहारेण एगपज्जवसिए, सेत्त रासीजुम्मकलियोगे । से तेणट्टेण जाव कलियोगे ||
३ रासीजुम्मकडजुम्मने'रइया ण भते ।
कम्रो उववज्जति० ? उववाम्रो जहा
वक्कतीए ॥
४ ते ण भते । जीवा एगसमएण केवइया उववज्जति ?
गोयमा । चत्तारि वा अट्ठ वा वारस वा सोलस वा सखेज्जा वा प्रसखेज्जा वा उववज्जति ॥
५. ते णभते । जीवा किं सतरं उववज्जति ? निरतर उववज्जति ?
गोमा । सतरपि उववज्जति, निरतरं पि उववज्जति । संतर उववज्जमाणा जहणेण एक्क समय, उक्कोसेण ग्रसखेज्जे समए तर कट्टु उववज्जति । निरतर उववज्जमाणा जहण्णेण दो समया, उक्कोसेण प्रसखेज्जा समया समय ग्रविरहिय निरंतर उववज्जति ॥
६. ते ण भते । जीवा ज समय कडजुम्मा त समय तेयोगा ? ज समय तेयोगा
?
त समय कडजुम्मा
नो तिणट्टे समट्टे ।
१ प०६ ।
२. सांतर (व, म) 1
१०४०