________________
चत्तालीसतिमं सतं
१०३७
भणति । सेसं जहा एएसि चेव पढमे उद्देसए जाव प्रणतखुत्तो । एवं सोलससु विजुम्मेसु ॥
११ सेवं भते । सेव भते । ति ॥
१२ पढमसमयक पहले स्सकडजुम्मकडजुम्मसण्णिपचिदिया ण भते । वज्जति०? जहा सण्णिपचिदियपढमसमय उद्देसए तहेव निरवसेस, १३. ते ण भते । जीवा कण्हलेस्सा ?
हता कण्हलेस्सा, सेस त चेव । एव सोलससु वि जुम्मेसु ॥
कमो उव
नवर
१४ सेव भते । सेव भंते । त्ति ॥
१५ एव एए वि एक्कारस उद्देगा कण्हलेस्ससए । पढम-ततिय- पचमा सरिसगमा, सेसा टू विसरिसगमा ॥
१६ सेव भते । सेव भते । त्ति ॥
३-१४ सपिणमहाजुम्मसताई
१७ एव नोललेस्सेसु वि सतं, नवर - सचिणा जहणेणं एक्क समय, उक्को सेण दस सागरोवमाइ पलिग्रोवमस्स असखेज्जइभागमब्भहियाइ । एव ठिती वि। एव तिसु उद्देसएसु', सेस त चेव ॥
१५. सेव भते । सेव भते । त्ति ॥
१६. एव काउलेस्ससतं पि, नवर - सचिणा जहण्णेण एक्क समय, उक्कोसेण तिण्णि सागरोवमाइ पलिप्रोवमस्स सखेज्जइभागमव्भहियाइ । एव ठितीवि । एव ति व उद्देसु, सेस त चेव ॥
२० सेव भते । सेव भते । त्ति ॥
२१ एव तेउलेस्सेसु वि सत, नवर – सचिणा जहणेण एक्क समय, उक्कोसेण दो सागरोवमाइ पलिप्रोवमस्स ग्रसखेज्जइभागमव्भहियाइ । एव ठितीवि, नवर - नोसण्णोवउत्ता वा । एव तिसु वि उद्देसएसु', सेस त चेव ॥
२२ सेव भते ! सेव भते । ति ॥
२३ जहा तेउलेस्ससत तहा पम्हलेस्ससत पि, नवर- सचिट्टणा जहणेण एक्क, समय, उक्कोसेण दस सागरोवमाइ ग्रतो मुहुत्तमम्भहियाइ । एव ठितीवि नवरं - तोमुहुत्त न भण्णति, सेस त चेव । एव एएसु पचसु सतेसु जहा कण्हलेस्ससते गमग्र तहा नेयव्वो जाव प्रणतखुत्तो ॥
१ प्रथम - तृतीय - पञ्चमेषु (वृ) |
२. गमएसु (श्र, क, ख, ता, ब, म) ।