________________
छत्ततीसइम सत
१०३३
एक्कारसमं इम नाणत्त-नो मणजोगी, नो वइजोगी, कायजोगी। सेस जहा
बेंदियाणं चेव पढमुद्देसए ॥ ५ सेव भते । सेव भते । त्ति । ६. एव एए वि जहा एगिदियमहाजुम्मेसु एक्कारस उद्देसगा तहेव भाणियव्वा,
नवर-चउत्थ-अट्ठम-दसमेसु सम्मत्त-नाणाणि न भण्णति । जहेव एगिदिएस पढमो तइओ पचमो य एक्कगमा, सेसा अट्ट एक्कगमा।
२-१२ दियमहाजुम्मसताई ७ कण्हलेस्सकडजुम्मकडजूम्मवदिया ण भते । कयो उववज्जति ? एव चेव ।
कण्हलेस्सेसु वि एक्कारसउद्देसगसजुत्त सत, नवर -लेस्सा, सचिट्ठणा' जहा
एगिदियकण्हलेस्साण ॥ ८ एव नीललेस्सेहि वि सतं ।। ६. एव काउलेस्सेहि वि ॥ १० भवसिद्धियकडजुम्मकडजुम्मवेदिया ण भते. ? एव भवसिद्धियसता वि चत्तारि
तेणेव पुव्वगमएण नेयव्वा, नवर-सव्वे पाणा० ? णो तिणढे समटे । सेस तहेव
प्रोहियसताणि चत्तारि ॥ ११. सेव भते । सेव भते ! त्ति ॥ १२ जहा भवसिद्धियसताणि चत्तारि एव अभवसिद्धियसताणि चत्तारि भाणियव्वाणि,
नवर-सम्मत्त-नाणाणि सव्वेहि नत्थि, सेस त चेव । एव एयाणि बारस
वेदियमहाजुम्मसताणि भवति ।। १३. सेव भते । सेव भते ! त्ति ॥
१ सचिट्ठणा ठिती (अ, ब, स)