________________
भगवई
५०
२६७ पुव्वि भते ! लोयते, पच्छा सत्तमे ग्रोवासंतरे ? पुव्वि सत्तमे ग्रोवासंतरे, पच्छा लोयते ? ०
रोहा ! लोयते य सत्तमे प्रोवासतरे य पव्वि पेते, पच्छा पेते- दो वेते सासया भावा॰, अणाणुपुव्वी एसा रोहा |
२६८. एव लोयते य सत्तमे य तणुवाए । एव घणवाए, घणोदही, सत्तमा पुढवी । एवं लोयते एक्केक्केण सजोएतव्वे इमेहिं ठाणेहि, त जहा
संगहरणी - गाहा
प्रवास-वात-घणउदहि- पुढवि - दीवा य सागरा वासा । नेरइयादि' अत्थिय, समया कम्माइ लेस्सायो || १ || दिट्ठी दसण-नाणे, सण्ण- सरीरा य जोग-उवग्रोगे | दव्व-पएसा-पज्जव, अद्धा कि पुव्वि लोयते ॥ २ ॥
पुव्वि प्रतीतद्धा, पच्छा लोयते ? रोहा ! लोयते य अतीतद्धा य पुव्वि पेते, पच्छा पेते- दो वेते सासया भावा, णावी एसा रोहा 1
२६६. "पुव्वि भते । लोयते, पच्छा प्रतीतद्धा ?
-
३००. पुव्वि भते । लोयते, पच्छा प्रणागतद्धा ? पुव्वि प्रणागतद्धा, पच्छा लोयते ? रोहा ! लोयते य प्रणागतद्धा य पुव्वि पेते, पच्छा पेते- दो वेते सासया भावा, णाणुपुव्वी एसा रोहा !
1
३०१. पुव्वि भते । लोयते, पच्छा सव्वद्धा ? पुव्वि सव्वद्धा, पच्छा लोयते ? रोहा | लोयते य सव्वद्धा य पुव्वि पेते, पच्छा पेते- दो वेते सासया भावा, अणाणुपुव्वी एसा रोहा ! •
३०२. जहा' लोयतेण सजोइया सव्वे ठाणा एते, एव अलोयतेण वि सजोएतव्वा सव्वे ॥ ३०३. पुव्वि भते । सत्तमे प्रवासतरे, पच्छा सत्तमे तणुवाए ? पुव्वि सत्तमे तणुवाए, पच्छा सत्तमे प्रवासतरे ?
रोहा | सत्तमे ग्रोवासतरे य सत्तमे तणुवाए य पुव्वि पेते, पच्छा पेते- दो वेते सासया भावा, अणाणुपुव्वी एसा रोहा ! •
३०४. एवं सत्तम श्रवासतर सव्वेहिं सम सजोएतव्व जाव' सव्वद्धाए ॥
३०५. पुव्वि भते । सत्तमे तणुवाए ? पच्छासत्तमे घणवाए ? पुव्वि सत्तमे घणवाए, पच्छा सत्तमे तणुवाए ?
१. स० पा०—– पुच्छा ।
२. स० पा०--पेते जाव अरणाणुपुब्वी ।
३. चउवीस दडगा ।
४. कम्माइ (अ, क, व, म, स) ।
५. स० पा० - पुव्वि भते ! लोयते पच्छा
सव्वद्धा ।
६ भ० १२६७-३०१ ।
७ स० पा० -तरणुवाए ।
०
८. भ० ११२६८-३०१ ।
६. स० पा० घरणवाए ।