________________
१०२०
"भगवई
दीवेसु समुद्देसु, एत्थ ण अणतरोववन्नगाण वादरपुढविकाइयाणं ठाणा पण्णत्ता, उववाएण सव्वलोए, समुग्घाएण सव्वलोए, सट्ठाणेण लोगस्स असखेज्जइभागे । अणतोववन्नमसुहमपुढविक्काइया एगविहा अविसेसमणाणत्ता सव्वलोए परियावन्ना पण्णत्ता समणाउसो | एव एएण कमेण सव्वे एगिदिया भाणियव्वा, सट्टाणाइ सव्वेसि जहा ठाणपदे । तेसि पज्जत्तगाण वादराण उववाय-समुग्घायसटाणाणि जहा तेसि चेव अपज्जत्तगाण वादराण | सुहमाण सव्वेसि जहा
पुढविकाइयाण भणिया तहेव भाणियव्वा जाव वणस्सइकाइयत्ति ।। ४४
अणतरोववन्नगाण सुहमपुढविक्काइयाण भते । कइ कम्मप्पगडीयो पण्णत्तानो ? गोयमा । अट्ट कम्मप्पगडीयो पण्णत्तायो। एव जहा एगिदियसएसू अणंतरोववन्नगउद्देसए तहेव पण्णत्तानो, तहेव वधति, तहेव वेदेति जाव' अणतरो
ववन्नगा वादरवणस्सइकाइया । ४५ अणंतरोववन्नगएगिदिया ण भते ! को उववज्जति ? जहेव ग्रोहिए
उद्देसो भणियो तहेव ।। ४६ अणतरोववन्नगएगिदियाण भते । कति समुग्घाया पण्णत्ता ?
गोयमा ! दोन्नि समुग्धाया पण्णत्ता त जहा-वेदणासमुग्घाए य कसायसमु
घाए य ॥ ४७ अणतरोववन्नगएगिदिया ण भते । कि तुल्ल द्वितीया तुल्लविसेसाहिय कम्म
पकरेति-पुच्छा तहेव ।। गोयमा ! अत्थेगइया तुल्लद्वितीया तुल्लविसेसाहिय कम्म पकरेति, अत्थेगइया तुल्ल द्वितीया वेमायविसेसाहिय कम्म पकरेति । से केणटेणं जाव वेमायविसेसाहिय कम्म पकरेति ? गोयमा | अणतरोववन्नगा एगिदिया दुविहा पण्णत्ता, त जहा–अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा। तत्थ ण जे ते समाउया समोववन्नगा ते ण तुल्लद्वितीया तुल्लविसेसाहियं कम्म पकरेति । तत्थ ण जे ते समाउया विसमोववन्नगा ते ण तुल्ल द्वितीया वेमायविसेसाहिय
कम्म पकरेति । से तेणद्वेण जाव वेमायविसेसाहिय कम्म पकरेति ॥ ४६ सेवं भते । सेवं भंते ! त्ति।
४८.
१. भ०३३।१७-२०)
२. दो (ब, म)।