________________
चौतीसइम सत (पढमो उद्देसो)
१०१५
से तेणट्टेण । एव पज्जत्तएसु वि बादरतेउकाइएस वि उववाएयव्वो । वाउक्काइयं-वणस्सइकाइत्ताए चउक्कएण भेदेण जहा ग्राउक्काइयत्ताए तहेव उववाएयव्वो । एव जहा अपज्जत्ता सुहुम पुढविक्काइयस्स गमप्रो भणिनो एव पज्जत्तामढविकास विभाणियव्वो, तहेव वीसाए ठाणेसु उववाएव्व ॥ १८. [अपज्जत्तावादरपुढविक्काइए ण भते ? ] अहेलोयखेत्तनालीए वाहिरिल्ले खेत्ते समोहए ०? एव बादरपुढविकाइयस्स वि अपज्जत्तगस्स पज्जत्तगस्स य भाणियव्व । एव नाउक्काइयस्स चउव्विहस्स वि भाणियव्व । सुहुमते उक्काइयस्स दुविहस्स वि एव चेव ॥
१६ अपज्जत्तावादरते उक्काइए ण भते ! समयखेत्ते समोहए, समोहणित्ता जे भविए उड्ढलोगखेत्तनालीए वाहिरिल्ले खेत्ते अपज्जत्तासुहुमपुढविकाइयत्ताए उववज्जित्तए, सेण भते । कइसमइएण विग्गहेण उववज्जेज्जा ?
गोयमा । दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेण उवव
ज्जेज्जा ॥
२० सेकेणट्टेण ? प्रट्ठो जहेव रयणप्पभाए तहेव सत्त सेढीओ । एव जाव२१. अपज्जत्तावादरतेउकाइए ण भते । समयखेत्ते समोहए, समोहणित्ता जे भविए उड्ढलोगखेत्तनालीए बाहिरिल्ले खेत्ते पज्जत्तासुहुमते उकाइयत्ताए उववज्जित्तए, से ण भते ? सेस त चेव ॥
२२ अपज्जत्तावादरते उक्काइए ण भते । समयखेत्ते समोहए, समोहणित्ता जे भविए समयखेत्ते ग्रपज्जत्ताबादरते उक्काइयत्ताए उववज्जित्तए, से ण भते । कइसम - इएण विग्गहेण उववज्जेज्जा ?
!
गोयमा । एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेण उववज्जेजा ॥ २३. से केणट्टेण ?
ग्रट्ठो जहेव रयणप्पभाए तहेव सत्त सेढी । एवं पज्जत्तावादरतेउकाइयत्ताए वि । वाउकाइएसु वणस्सइकाइएसु य जहा पुढविक्काइएस उववाइश्रो तहेव चउक्कएण भेदेण उववायव्वो । एव पज्जत्ताबादरतेउकाइओ वि एएसु चेव ठाणेसु उववायव्वो । वाउक्काइय-वणस्सइकाइयाण जहेव पुढविकाइयत्ते उवा तहेव भाणियव्वो ॥
?
२४. अपज्जत्तासुहुमपुढविकाइए ण भते । उड्ढलोगखेत्तनालीए वाहिरिल्ले खेत्ते समोहए, समोहणित्ता जे भविए हेलोगखेत्तनालीए वाहिरिल्ले खेत्ते ग्रपज्जत्तासुहुम पुढविकाइयत्ताए उववज्जित्तए, से ण भते । कइसमइएण एव उड्ढलोगखेत्तनालीए वाहिरिल्ले खेत्ते समोहयाण अहेलोगखेत्तनालीए वाहिरिल्ले खेत्ते उववज्जताण सो चेव गमो निरवसेसो भाणियव्वो जाव वादरवणस्स - काइ पज्जत्तो बादरवणस्सइकाइएसु पज्जत्तएसु उववाइयो ॥