________________
भगवई
मिल्ले चरिमंते पज्जत्तासुहुमपुढविकाइयत्ताए उववज्जित्तए, सेण भंते ! कइसमइएण विग्गहेणं उववज्जेज्जा ?
o
गोयमा । एगसमइएण वा सेसं तं चेव जाव' से तेणद्वेण' गोयमा ! एवं वुच्चइ–एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेण उववज्जेज्जा । एव अपज्जत्तासुहुमपुढविकाइओ पुरथिमिल्ले चरिमते समोहणावेत्ता पच्चत्थिमिल्ले चरिमते वादरपुढविकाइएस अपज्जत्तएसु उववाएयव्वो, ताहे तेसु चेव पज्जत्तएसु । एव आउक्काइएसु चत्तारि प्रालावगा सुहुमेहि ग्रपज्जत्तएहि, ताहे पज्जत्तएहि, वादरेहिं ग्रपज्जत्तएहि, ताहे पज्जत्तएहि उववाएयव्वो । एव चेव सुहुमतेउकाइएहि वि पज्जत्तएहि ताहे पज्जत्तएहि उववायव्वो । ५ अपज्जत्तासुहुमपुढविक्काइए ण भते । इमीसे रयणप्पभाए पुढवीए पुरत्थि - मिल्ले चरिमते समोहए, समोहणित्ता जे भविए मणुस्सखेत्ते अपज्जत्ताबादरतेउकाइयत्ताए उववज्जित्तए, से ण भते । कइसमइएण विग्गहेण उववज्जेज्जा ? सेस त चेव । एवं पज्जत्ताबादरते उक्काइयत्ताए उववायव्वो । वाउक्काइएसु सुहुमबादरेसु जहा ग्राउक्काइएसु उववाइओ तहा उववाएयव्वो । एव वणस्स - काइएसुवि ॥
१०१२
६ पज्जत्तासुहुमपुढविक्काइए ण भते । इमीसे रयणप्पभाए पुढवीए० ? एव पज्जत्तासहुमपुढविक्काइम्रो वि पुरथिमिल्ले चरिमते समोहणावेत्ता एएणं चेव कमेण एएसु चेव वीससु ठाणेसु उववाएयन्वो जाव वादरवणस्सइकाइएसु पज्जत्तसु वि । एव ग्रपज्जत्तावादरपुढ विकाइ वि । एवं पज्जत्ताबादरपुढविका वि । एव आउकाइनो वि चउसु वि गमएसु पुरत्थिमिल्ले चरिमते समोहए, एयाए चेव वत्तब्वयाए एएसु चेव वीसइठाणेसु उववाएयव्वो । सुहुमतेउकाइश्रो विग्रपज्जत्त पज्जत्तो य एएसु चेव वीसाए ठाणेसु उववायव्वो ।
७ ग्रपज्जत्तावादरते उक्काइए ण भंते । मणुस्सखेत्ते समोहए, समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चत्थिमिल्ले चरिमते ग्रपज्जत्तासुहुमपुढविक्काइयत्ताए उववज्जित्तए, से ण भते ! कइसमइएण विग्गण उववज्जेज्जा ? सेसं तहेव जाव से तेणट्टेण । एव पुढविक्काइएसु चउविहेसुवि उववाएयव्वो, एव आउकाइएसु चउविहेसु वि, तेउकाइएस सुहुमेसु ग्रपज्जत्तएसु पज्जत्तएसु य एव चेव उववाएयव्वो ।
८. ग्रपज्जत्तावादरतेडक्काइए ण भते । मणुस्सखेत्ते समोहए, समोहणित्ता जे भविए मणुस्सखेत्ते प्रपज्जत्तावादरते उक्काइयत्ताए उववज्जित्तए, से ण भते !
२. स० पा० - तेणट्ठे जाव विग्गण !
१. भ० ३४/२, ३