________________
भगवई
४८
कडा कज्जड, जा य कज्जिस्सइ, सव्वा सा पाणुपुवि कडा, नो अणाणुपुब्धि
'कडा ति" वत्तव्व सिया ॥ २८१. अत्थि ण भते । नेरइयाण पाणाइवायकिरिया कज्जइ ?
हता अत्थि ॥ २८२ सा भते । कि पुट्ठा कज्जइ ? अपुटा कज्जड ?
गोयमा | पुढा कज्जइ, नो अपुठ्ठा कज्जड जाव नियमा छद्दिसि कज्जइ ।। २८३. सा भते । कि कडा कज्जइ ? अकडा कज्जइ ?
गोयमा | कडा कज्जइ, नो अकडा कज्जइ ॥ २८४. त चेव जाव' नो अणाणुपुवि कडा ति वत्तव्व सिया ॥ २८५. जहा' नेरइया तहा एगिदियवज्जा भाणियव्वा जाव' वेमाणिया। एगिदिया
जहा जीवा तहा भाणियव्वा ।।। २८६. जहा" पाणाइवाए तहा मुसावाए तहा अदिण्णादाणे, मेहुणे, परिग्गहे, कोहे,'
'माणे, माया, लोभे, पेज्जे, दोसे, कलहे, अभक्खाणे, पेसुण्णे, परपरिवाए, अरतिरती, मायामोसे,° मिच्छादसणसल्ले-एव एए अट्ठारस । चउवीस दडगा
भाणियव्वा॥ २८७. सेव भते । सेव भते ! त्ति भगवं गोयमे समणं भगवं महावीर वंदति जाव'
विहरति ॥ रोहस्स पण्ह-पदं २८८ तेण कालेण तेण समएणं समणस्स भगवनो महावीरस्स अतेवासी रोहे णामं
अणगारे पगइभद्दए पगइउवसते पगइपयणुकोहमाणमायालोभे मिउमहवसपन्ने २ अल्लीणे" विणीए समणस्स भगवो महावीरस्स अदूरसामते उड्डजाणू
अहोसिरे झाणकोट्ठोवगए सजमेण तवसा अप्पाण भावेमाणे विहरइ ॥ १ कडा इति(क), कड त्ति (व, स)। ११ ° माय ° (ता)। २ भ० ११२५६-२६६ ।
१२. ° सपुण्णे (स)। ३. भ० ११२७६, २८० ।
१३ आलीणे भहए (अ, क, व), अल्लीणे ४ भ० ११२८१-२८४ ।
भद्दए (ता, म, स, वृ)। आदर्शषु वृत्तौ च ५. पू० प० २।
'पगइभद्दए' इत समादाय 'विणीए' एत६. भ० ११२७६-२८० ।
दतानि सर्वाण्यपि पदानि वर्तन्ते, किन्तु ७. भ० ११२७६-२८५।
औपपातिक (६१, ११६) सूत्रस्य मदर्भ ८. स० पा०-कोहे जाव मिच्छादसणसल्ले । 'पगइमउए पगइविणीए भद्दए' एतानि ६ भ० ११५१॥
त्रीणि पदानि द्विरुक्तानि सन्ति, तानि १०. ० भद्दए पगइमउए पगइविणीए (अ क, ता पाठान्तरे गृहीतानि । द्रप्टव्य भ० २१७० व, म, स, वृ)।
सूत्रस्य पादटिप्पणम् ।