________________
तेत्तीसइमं सत
१००५ वेव । एव एएणं कमेण जाव वादरवणस्सइकाइयाण पज्जत्तगाण ति॥ अप्पज्जनागृहमपुढविवकाइयाण भते । कति कम्मप्पगडीयो वधति ? गोयमा ! सत्तविह्वधगा वि, अट्ठ विहव धगा वि । सत्त बधमाणा ग्राउयवज्जायो सत्त कम्मप्पगडीयो वधति, अट्ठ वधमाणा पडिपुण्णानो अट्ठ
कम्मप्पगडीयो बघति ।। १०. पज्जनामुहमपुढविक्काइया ण भते । कति कम्मप्पगडोयो वधति ? एव चेव,
एव सव्ये जाव११ पज्जत्तावादरवणम्स.काझ्या ण भते । कति कम्मप्पगडीयो वधति ? एव चेव ।। १२ अपज्जत्तामुहमगुढविवकाइया ण भते । कति कम्मप्पगडीयो वेदेति ?
गोयमा । चोहरा कम्मापगडीयो वेदेति, त जहा-नाणावरणिज्ज जाव अतराइय' मोइदियवज्झ, चक्खि दियवज्झ, घाणिदियवज्झ, जिभिदियवज्झ,
इत्थिवेदवझं, पुरिगवेदवज्झ । एव चउक्कएण भेदेण जाव१३ पज्जत्तावादरवणस्सइकाइया ण भते । कति कम्मप्पगडीअो वेदेति ?
गोयमा । एव चेव चोहस कम्मप्पगडीयो वेदेति ।। १४ सेव भते ! संव भते । त्ति ।।
बीओ उद्देसो १५. कतिविहा ण भते । अणतरोववन्नगा एगिदिया पण्णत्ता ?
गोयमा । पचविहा अणतरोववन्नगा एगिदिया पण्णत्ता, त जहा-पुढविक्का
इया जाव वणस्सइकाइया ।। १६ अणंत रोववन्नगा ण भते । पुढविक्काइया कतिविहा पण्णत्ता ?
गोयमा । दुविहा पण्णत्ता, त जहा -सुहुमपुढविक्काइया य, वादरपुढविक्का
इया य । एव दुपएण भेदेणं जाव वणस्सइकाइया । १७. अणतरोववन्नगमूहमपुढविकाइयाण भते । कति कम्मप्पगडीयो पण्णत्तायो ?
गोयमा । अट्ट कम्मप्पगडीयो पण्णत्ताओ, त जहा-नाणावरणिज्ज जाव
अतराइय ।। १८ अणतरोववन्नगवादरपुढविक्काइयाण भते । कति कम्मप्पगडीयो पण्णत्तानो?
१
X (अ, क, ख, ता)।
२. ° वज्ज (अ, ख, ता, ब, स)।