________________
वत्तीसइमं सतं
१-२८ उद्देसा खुड्डजुम्म-नेरइयादीणं उववट्टण-पदं १. खड्डागकडजम्मनेरइया ण भते | अणतर उव्वट्टित्ता कहिं गच्छति ? कहिं उव
वज्जति-कि नेरइएमु उववज्जति ?तिरिक्खजोणिएसु उववज्जति ? उव्वट्टणा
जहा' वक्कतीए॥ २. ते ण भते । जीवा एगसमएण केवडया उव्वट्टति ?
गोयमा । चत्तारि वा अट्ट वा वारस वा सोलस वा सखेज्जा वा असखेज्जा वा
उव्वट्टति ।। ६ ते ण भते । जीवा कह उव्वट्टति ?
गोयमा । से जहानामए पवए, एव तहेव । एव सो चेव गमो जाव' आयप्पयोगेण उव्वट्टति, नो परप्पयोगेण उव्वट्टति ।। रयणप्पभापुढविखुड्डागकडजुम्म० ? एव रयणप्पभाए वि । एव जाव अहेसत्तमाए । एव खडागतेयोग-खड्डागदावरजुम्म-खुड्डागकलियोगा, नवर-परिमाण जाणियव्व, सेस त चेव ।।
सेव भते । सेव भते ! त्ति ॥ ६ कण्हलेस्सकडजुम्मनेरइया० ? एवं एएण कमेण जहेव उववायसए अट्ठावीस
उद्देसगा भणिया तहेव उव्वट्टणासए वि अट्ठावीस उद्देसगा भाणियव्वा निरवसेसा,
नवर-उव्वटुंति त्ति अभिलावो भाणियव्वो, सेस त चेव ॥ ७. सेव भते ! सेव भते ! त्ति जाव विहरइ ॥
४
१. प०६।
२. भ० २५॥६२०-६२६ ।
१००३