________________
१०००
भगवई १३ धूमप्पभापुढविकण्हलेस्सखुड्डागकडजुम्मनेरइया णं भते । को उववज्जति ?
एव चेव निरवसेस । एवं तमाए वि, अहेसत्तमाए वि, नवर-उववायो सव्वत्थ
जहा वक्कतीए॥ १४ कण्हलेस्सखड्डागतेप्रोगनेरइया णं भते । करो उववज्जति.? एव चेव, नवर
तिण्णि वा सत्त वा एक्कारस वा पन्नरस वा सखेज्जा वा असखेज्जा वा, सेस
त चेव । एव जाव अहेसत्तमाए वि ।। १५ कण्हलेस्सखुड्डागदावरजुम्मनेरइया ण भते । करो उववज्जति? एव चेव,
नवर- दो वा छ वा दस वा चोद्दस वा, सेस त चेव । एव धूमप्पभाए वि जाव
अहेसत्तमाए॥ १६ कण्हलेस्सखड्डागकलियोगने रइया ण भते । करो उववज्जति? एव चेव.
नवर- एक्को वा पच वा नव वा तेरस वा संखेज्जा वा असखेज्जा वा, सेस
त चेव । एव धूम्मप्पभाए वि, तमाए वि, अहेसत्तमाए वि ।। १७. सेव भते । सेव भते । त्ति ।
तइनो उद्देसो १८. नीललेस्सखडागकडजुम्मनेरइया ण भते । कयो उववज्जति ? एव जहेव
कण्हलेस्साखुड्डागकडजुम्मा, नवर-उववाओ जो वालुयप्पभाए, सेस तं चेव । वालूयप्पभापुढविनीललेस्सखुड्डागकडजुम्मनेरइया एव चेव । एव पकप्पभाए वि, एव धूमप्पभाए वि। एव चउसु वि जुम्मेसु, नवरं-परिमाण
जाणियन्व । परिमाण जहा कण्हलेस्सउद्देसए । सेस तहेव ।। १६. सेव भते । सेव भते ! त्ति ।
चउत्थो उद्देसो २०. काउलेस्सखड्डागकडजुम्मनेरइया ण भते । कनो उववज्जति ०? एव जहेव
कण्हलेस्सखुड्डागकडजुम्मनेरइया, नवरं-उववाओ जो रयणप्पभाए, सेस तं
चेव ॥ २१. रयणप्पभापुढविकाउलेस्सखुड्डागकडजुम्मनेरइया णं भते ! को उववज्जंति ०?