________________
૨૨૪
भगवई
२६. कण्हलेस्सा णं भंते ! किरियावादी पंचिदियतिरिक्खजोणिया किं नेरइयाउयंपुच्छा।
I
गोयमा ! नो नेरइयाउयं पकरेति, नो तिरिक्खजोणियाउयं, नो मणुस्साउयं नो देवाउयं पकरेति । अकिरियावादी अण्णाणियवादी वेणइयवादी चउव्विह पि पकरेति । जहा कण्हलेस्सा एवं नीललेस्सा वि, काउलेस्सा वि । तेउलेस्सा जहा सलेस्सा, नवरं— अकिरियावादी, अण्णाणियवादी, वेणइयवादी य नो नेरइयाउय पकरेति, तिरिक्खजोणियाउयं पि पकरेति, मणुस्साउय पि पकरेति, देवाउयं पि पकरॅति । एव पम्हलेस्सा वि । एवं सुक्कलेस्सा वि भाणियव्वा । कण्हपक्खिया तिहिं समोसरणेहि चउव्विह पि प्राउय पकरेति । सुक्कपक्खिया जहा सलेस्सा | सम्मदिट्ठी जहा मणपज्जवनाणी तहेव वेमाणियाउय पकरेति । मिच्छादिट्ठी जहा कण्हपक्खिया । सम्मामिच्छादिट्ठी ण य एक्कं पिपकरेति जहेव नेरइया । नाणी जाव ओहिनाणी जहा सम्मद्दिट्ठी | अण्णाणी जाव विभगनाणी जहा कण्हपक्खिया । सेसा जाव णागारोवउत्ता सव्वे जहा सलेस्सा तहा चेव भाणियव्वा । जहा पचिदियतिरिक्खजोणियाण वत्तव्वया भणिया एव मणुस्साण वि भाणियव्वा, नवर-मणपज्जवनाणी नोसण्णोवउत्ता य जहा सम्मद्दिट्ठी तिरिक्खजोणिया तहेव भाणियव्वा । अलेस्सा केवलनाणी अवेदगा कसायी अजोगी य एए न एग पि आउयं पकरेति । जहा प्रोहिया जीवा सेस तहेव । वाणमंतर - जोइसिय- वेमाणिया जहा असुरकुमारा ॥
३०. किरियावादी ण भते । जीवा किं भवसिद्धीया ? अभवसिद्धीया ? गोमा ! भवसिद्धीया, नो ग्रभवसिद्धीया ॥
३१. प्रकिरियावादी ण भंते । जीवा किं भवसिद्धीया - पुच्छा ।
गोयमा । भवसिद्धीया वि, अभवसिद्धीया वि । एव अण्णाणियवादी वि desयवादी वि ||
३२. सलेस्सा ण भते । जीवा किरियावादी किं भवसिद्धीया - पुच्छा । गोयमा । भवसिद्धीया, नो ग्रभवसिद्धीया ॥
३३. सलेस्सा णं भते । जीवा ग्रकिरियावादी किं भवसिद्धीया - पुच्छा ।
गोयमा । भवसिद्धीया वि, ग्रभवसिद्धीया वि । एव अण्णाणियवादी वि वेणइयवादी वि जहा सलेस्सा । एवं जाव सुक्कलेस्सा ॥
३४. अलेस्सा ण भते । जीवा किरियावादी किं भवसिद्धीया - पुच्छा ।
गोयमा ! भवसिद्धीया, नो अभवसिद्धीया । एव एएण अभिलावेण कण्हपक्खिया तिसु वि समोसरणेमुभयणाए । सुक्कपक्खिया चउसु वि समोसरणेसु भवसिद्धीया, नो श्रभवसिद्धीया । सम्मदिट्ठी जहा अलेस्सा । मिच्छादिट्ठी जहा कण्ह