________________
१८२
भगवई ३० सलेस्से ण भते । अणतरोववन्नए नेरइए पाव कम्म कि वधी-पुच्छा।
गोयमा । पढम-वितिया भगा। एव खलु सव्वत्थ पढम-वितिया भगा, नवरसम्मामिच्छत्त मणजोगो वइजोगो य न पुच्छिज्जइ । एव जाव थणियकुमाराण । वेइदिय-तेइदिय-चरिदियाण वइजोगो न भण्णइ । पचिदियतिरिक्खजोणियाण पि सम्मामिच्छत्त, मोहिनाण, विभगनाण, मणजोगो, वइजोगो-एयाणि पच न भण्णति । मणुस्साण अलेस्स-सम्मामिच्छत्त-मणपज्जवनाण-केवलनाण-विभगनाण-नोसण्णोवउत्त-अवेदग-अकसाय-मणजोग-वडजोग-अजोगि-एयाणि एक्कारस पदाणि न भण्णति । वाणमतर-जोइसिय-वेमाणियाण जहा नेरइयाण तहेव ते तिण्णि न भण्णति। सव्वेसि जाणि सेसाणि ठाणाणि सव्वत्थ पढम-वितिया भगा। एगिदियाण सव्वत्थ पढम-वितिया भगा। जहा पावे एव नाणा
वरणिज्जेण वि दडओ, एव आउयवज्जेसु जाव अतराइए द डओ।। ३१ अणतरोववन्नए ण भते । नेरइए आउय कम्म कि बधी-पुच्छा।
गोयमा । बधी न वधड वधिस्सइ ॥ ३२. सलेस्से ण भते । अणतरोववन्नए नेरइए आउय कम्म कि वधी० ? एव चेव
ततिओ भगो। एव जाव अणागारोवउत्ते। सव्वत्थ वि ततिग्रो भगो। एव मणस्सवज्ज जाव वेमाणियाण । मणुस्साण सव्वत्थ ततिय-चउत्था भगा, नवर
-कण्हपक्खिएसु ततिनो भगो । सव्वेसि नाणत्ताइ ताइ चेव ।। ३३ सेव भते । सेव भते । त्ति ।।
३-१० उद्देसा ३४. परपरोववन्नए ण भते । नेरइए पाव कम्म किं बधी-पुच्छा।
गोयमा ! अत्थेगतिए पढम-वितिया। एव जहेव पढमो उद्देसनो तहेव परपरोववन्नएहि वि उद्देसो भाणियव्वो नेरइयाईओ तहेव नवदडगसगहिरो । अट्ठण्ह वि कम्मप्पगडीण जा जस्स कम्मस्स वत्तव्वया सा तस्स अहीणमतिरित्ता
नेयव्वा जाव वेमाणिया अणागारोवउत्ता। ३५ सेव भते ! सेव भते । त्ति ॥ ३६. अणतरोगाढए ण भते । नेरइए पाव कम्म कि बधी-पूच्छा।
गोयमा । अत्थेगतिए एव जहेव अणतरोववन्नएहि नवदडगसगहिरो' उद्देसो
१. ° सहिमो (ता, व)।