SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ८६ अनुत्तरोपपातिकदशासूत्रम्। [तृतीयो वर्गः अब सूत्रकार उक्त वर्ग के शेष अध्ययनों का वर्णन करते हैं: जति णं भंते ! उक्खेवओ। एवं खलु जंबू ! तेणं __ कालेणं तेणं समएणं काकंदीए णगरीए भदाणामं सत्थ वाही परिवसति अड्ढा तीसे णं भद्दाए सत्थवाहीए पुत्ते सुणक्खत्ते णामं दारए होत्था अहीण० जाव सुरूवे० पंचधाति-परिक्खिते जहा धण्णो तहा वत्तीस दाओ जाव उप्पिं पासायव.सए विहरति । तेणं कालेणं२ समोसरणं जहा धन्नो तहा सुणक्खत्तेऽवि णिग्गते जहा थावच्चापुत्तस्स तहा णिक्खमणं जाव अणगारे जाते ईरियासमिते जाव बंभयारी । तते णं सुणक्खत्ते अणगारे जं चेव दिवसं समणस्स भगवतो म० अंतिते मुंडे जाव पव्वतिते तं चेव दिवसं अभिग्गहं। तहेव जाव बिलमिव आहारेति संजमेण जाव विहरति । बहिया जणवय-विहारं विहरति । एक्कारसं अंगाई अहिज्जति संजमेण तवसा अप्पाणं भावमाणे विहरति । तते णं से सुण० ओरालेणं जहा खंदतो। ___ यदि नु भदन्त ! उत्क्षेपः । एवं खल्लु जम्बु ! तस्मिन् काले तस्मिन् समये काकन्यां नगर्यां भद्रा नाम सार्थवाहिनी परिवसति, आट्या० । तस्या नु भद्रायाः सार्थवाहिन्याः पुत्रः सुनक्षत्रो नाम दारकोऽभूत् । अहीनो यावत्सुरूपः पञ्च-धात
SR No.010856
Book TitleAnuttaropapatikdasha Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalay
Publication Year1936
Total Pages118
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy