________________
तृतीयो वर्गः]
भाषाटीकासहितम् ।
[८१
जाव संपत्तेणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते । (सूत्रं ५) पढमं अज्झयणं समतं ।
___ ततो नु तस्य धन्यस्यानगारस्यान्यदा कदाचित् पूर्वरात्रापरात्र-काले धर्म-जागरिकैतद्रूपाध्यात्मिका ५ । एवं खल्वहमनेनौदारेण यथा स्कन्दकः, तथैव चिन्तापृच्छणा। स्थविरैः सार्धं विपुलमारोहति।मासिकी संलेखना,नवमास-पर्यायः,यावत् कालमासे कालं कृत्वाचं चन्द्र० यावन्नव च ग्रैवेयक-विमान-प्रस्तटादूर्ध्वं दूरंव्यतिक्रम्य सर्वार्थसिद्धे विमाने देवतयोत्पन्नः। स्थविरास्तथैवावतरन्ति। यावदिमान्याचारभण्डकानि। भदन्तेति गौतमस्तथैव पृच्छति । यथा स्कन्धस्य भगवान् व्याकरोति यावत्सर्वार्थसिद्धे विमाने उत्पन्नः। “धन्यस्य नु भदन्त ! देवस्य कियन्तं कालं स्थितिः प्रज्ञप्ता ?” “गौतम!त्रयस्त्रिंशत्सागरोपमा स्थितिः प्रज्ञप्ता।” “स तु भदन्त ! ततो देवलोकात् कुत्र गमिष्यतीति ! कुत्रोत्पत्स्यतीति ?” “गौतम ! महाविदेहे वासे सेत्स्यतीति ।"
तदेवं खल्ल जम्बु ! श्रमणेन यावत्संप्राप्तेन प्रथमस्याध्ययनस्यायमर्थः प्रज्ञप्तः। ( सूत्रम् ५) प्रथमाध्ययनं समाप्तम् ।
पदार्थान्वयः-तए-इसके अनन्तरं णं-वाक्यालङ्कार के लिए है तस्सउस धनस्स-धन्य अणगारस्स-अनगार को अन्नया-अन्यदा कयाति-किसी समय पुनरत्तावरत्तकाले-मध्य-रात्रि के समय धम्मजागरियं-धर्म-जागरण करते हुए इमेयारूवे-इस प्रकार के अन्भत्थिते-आध्यात्मिक विचार उत्पन्न हुए अहं-मैं एवंइस प्रकार खलु-निश्चय से इमेणं-इस अोरालेणं-उदार तप के कारण से जहाजैसा खंदो-स्कन्दक हुआ उसी प्रकार हो जाऊ और तदनुसार ही उमको जैसी स्कन्दक को हुई थी तहेव-उसी प्रकार चिंता-अनशन करने की चिन्ता