________________
तृतीयो वर्गः ]
भापाटीकासहितम् ।
[ ७३
चेव । तते णं सेणिए राया समणस्स भगवतो महावीरस्स अंतिए एयम सोच्चा णिसम्म हट्टतुट्ठ० समणं भगवं महावीरं तिक्खुत्तो आयाहिण -पयाहिणं करेति २ वंदति णमंसति २ जेणेव धन्ने अणगारे तेणेव उवागच्छति २ धन्नं अणगारं तिक्खुत्तो आयाहिणं करेति २ वंदति णमंसति एवं वयासी धण्णेऽसि णं तुसं देवाणु० सुपुण्णे सुकयत्थे कय-लक्खणे सुलणं देवाणुपिया ! तव माणुस्सए जम्म-जीविय-फले तिकट्टु वंदति णमंसति २ जेणेव समणे ० तेणेव उवागच्छति २ समणं भगवं महावीरं तिक्खुत्तो वंदति णमंसति २ जामेव दिसं पाउन्भूते तामेव दिसं पडिगए । (सूत्रम् ४)
तस्मिन् काले तस्मिन् समये राजगृहं नगरम्, गुणशैलकं चैत्यम्, श्रेणिको राजा । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः समवस्तृतः । परिषन्निर्गता, श्रेणिको निर्गतः । धर्मः कथितः परिषत्प्रतिगताः । ततो नु स श्रेणिको राजा श्रमणस्य भगवतो महावीरस्यान्तिके धर्मं श्रुत्वा निशम्य श्रमण भगवन्तं महावीरं वन्दति नमस्यति, वन्दित्वा नत्वा चैवमवादीत् " एषां भदन्त ! इन्द्रभूति - प्रमुखानांश्चतुर्दशानां श्रमण-सहस्राणां कतरोऽनगारो महा- दुष्कर-कारकश्चैव महानिर्जरतरकश्चैव ?” “एवं खलु श्रेणिक ! एषामिन्द्रभूति प्रमुखानांश्चतुर्दशानां श्रमण- सहस्राणां धन्योऽनगारो महादुष्कर-कारकश्चैव