________________
प्रवचनसारः
३५५
सूत्रार्थवैशारद्यप्रवर्तितसंयमतपः स्वतत्त्वज्ञानानामेव श्रमणानामभ्युत्थानादिकाः प्रवृत्तयोऽप्रतिषिद्धा इतरेषां तु श्रमणाभासानां ताः प्रतिषिद्धा एव ॥ ६३ ॥ अथ कीशः श्रमणाभासो भवतीत्याख्याति
६४.]
--
ण हवदि समणो त्ति मदो संजमतवसुत्तसंपजुत्तो वि । जदि सहदि ण अत्थे आदपधाणे जिणक्खादे ॥ ६४ ॥ न भवति श्रमण इति मतः संयमतपः सूत्रसंप्रयुक्तोऽपि । यदि श्रद्धत्ते नार्थानात्मप्रधानान् जिनाख्यातान् ॥ ६४ ॥
आगमज्ञोऽपि संयतोऽपि तपःस्थोऽपि जिनोदितमनन्यार्थनिर्भरं विश्वं स्वेनात्मना ज्ञेयत्वेन निष्पीतत्वादात्मप्रधानमश्रद्दधानः श्रमणाभासो भवति ॥ ६४ ॥
1
तर्हि स्तोकचारित्राणां किमर्थमागमे वन्दनादिनिषेधः कृत इति चेत् । अतिप्रसंगनिषेधार्थमिति ॥ ६३ ॥ अथ श्रमणाभासः कीदृशो भवतीति पृष्ठे प्रत्युत्तरं ददाति - ण हवदि समणो स श्रमणो न भवति त्ति मदो इति मतः सम्मतः । क । आगमे । कथंभूतोऽपि । संजम - तवसुत्तसंपजुत्तो वि संयमतपः श्रुतैः संप्रयुक्तोऽपि सहितोऽपि । यदि किम् । जदि सहहदि ण यदि चेन्मूढत्रयादिपश्चविंशति सम्यक्त्वमलरहितः सन् न श्रद्धत्ते न रोचते न मन्यते । कान् । अत्थे पदार्थान् । कथंभूतान् । आदपधाणे निर्दोषिपरमात्मप्रभृतीन् । पुनरपि कथंभावार्थ - इतनी पूर्वोक्त उत्तम क्रियायें अपनेसे गुणोंकर उत्कृष्ट पुरुषोंकी करनी योग्य हैं ॥ ६२ ॥ आगे जो असल में मुनि तो नहीं हैं, लेकिन मुनिसे मालूम पड़ते हैं, ऐसे द्रव्यलिंगी मुनियोंकी आदर विनयादिक सब क्रियाओंका निषेध है, यही कहते हैं[ श्रमणैः ] उत्तम मुनियोंकर [हि ] निश्चयसे [ सूत्रार्थविशारदाः ] परमागमके अर्थों में चतुर और [ संयमतपोज्ञानाव्याः ] संयम, तपस्या, ज्ञान, इत्यादि गुणोंकर पूर्ण ऐसे [ श्रमणाः ] महामुनि [ अभ्युत्थेयाः ] खड़े होके सामने जाकर आदर करने योग्य हैं, [ उपासेयाः ] सेवने योग्य हैं, और [ प्रणिपतनीया ] नमस्कार करने योग्य हैं। भावार्थ - जो मुनि सम्यग्दर्शन, ज्ञान, चारित्रकर सहित हैं, उन्हींकी पूर्वोक्त विनयादि क्रिया करनी योग्य है, और जो द्रव्यलिंगी श्रमणाभास मुनि हैं, उनकी विनयादि करना योग्य नहीं है ॥ ६३ ॥ आगे श्रमणाभास मुनि कैसा होता है, यह कहते हैं— [ संयमतपः सूत्रसंप्रयुक्तोपि ] संयम, तपस्या, सिद्धान्त, इनकर सहित होनेपर भी [ यदि ] जो मुनि [ जिनाख्यातान् ] सर्वज्ञवीतराग कथित आत्मप्रधानान् ] सव ज्ञेयोंके जाननेसे आत्मा है, मुख्य जिनमें ऐसे [ अर्थान् ] जीवादिक पदार्थोंका [न श्रद्धत्ते ] नहीं श्रद्धान करता, वह मिथ्यादृष्टि [ श्रमणः ] उत्तम मुनि [ न भवति ] नहीं होसकता, [ इति मतः ] ऐसा यह श्रमणा भास