________________
३७. ] - - प्रवचनसारः
३२७ सिद्ध्येत् । अत आगमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां योगपद्यस्यैव मोक्षमार्गत्वं नियम्येत ॥ ३६॥ अथागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानामयोगपद्यस्य मोक्षमार्गत्वं विघटयति
ण हि आगमेण सिज्झदि सद्दहणं जादि वि णथि अत्थेछु । सद्दहमाणो अत्थे असंजदो वाण णिवादिः ॥ ३७॥
न ह्यागमेन सिद्ध्यति श्रद्धानं यद्यपि नास्त्यर्थेषु । ___ श्रद्दधान अर्थानसंयतो वा न निर्वाति ॥ ३७॥ श्रद्धानशून्येनागमजनितेन ज्ञानेन तदविनामाविना श्रद्धानेन च संयमशून्येन न तावसिद्ध्यति । तथाहि-आगमबलेन सकलपदार्थान् विस्पष्टं तर्कयन्नपि यदि सकलपदार्थज्ञानरूपमात्मानं जानन्नपि सम्यग्दृष्टिर्न भवति ज्ञानी च न भवति तद्याभावे सति पञ्चेन्द्रियविपयाभिलाषषड्जीववधव्यावृत्तोऽपि संयतो न भवति । ततः स्थितमेतत् परमागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वत्रयमेव मुक्तिकारणमिति ॥ ३६ ॥ अथागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां योगपद्याभावे मोक्षो नास्तीति व्यवस्थापयति-ण हि आगमेण सिज्झदि आगमजनितपरमात्मज्ञानेन न सिद्ध्यति । सदहणं जदि वि णत्थि अत्थेसु श्रद्धानं यदि च नास्ति' परमात्मादिपदार्थेषु । सहहमाणो अत्थे श्रद्दधानो वा चिदानन्दैकखभावनिजपरमात्मादिपदार्थान् । असंजदो वाण णिवादि विषयकपायाधीनत्वेविना संयमभावकी कैसे सिद्धि होवे ? किसी तरह नहीं। जिसके संयमकी सिद्धि न हुई, उसके निश्चित एकाग्रतारूप मोक्षमार्गनामा मुनिपदकी भी सिद्धि नहीं होती । इसलिये आगमज्ञान, तत्त्वार्थश्रद्धान, संयमभाव, इन तीनोंकी एकता जब होवे, तभी मोक्षमार्गकी सिद्धि होती है ॥ ३६ ॥ आगे आगमज्ञान, तत्त्वार्थश्रद्धान, संयमभाष, इन तीनोंकी एकता हो, तभी मोक्षमार्ग होवे, यह कहते हैं-[ यदि ] जो [ अर्थेषु ] जीवाजीवादि पदार्थोमें [ श्रद्धानं ] रुचिरूप प्रतीति [ नास्ति ] नहीं है, तो [ आगमेन हि ] सिद्धान्तके जाननेसे भी [न सिद्ध्यति] मुक्त नहीं होता, [ वा ] अथवा [अर्थान् ] जीवाजीवादिक पदार्थोका [श्रद्दधानः अपि ] श्रद्धान करता हुआ भी जो [ असंयतः ] असंयमी होवे, तो वह [न ] नहीं [ निर्वाति ] मुक्त होता । भावार्थ-यद्यपि आगमके वलसे सब पदार्थोको विशेपरूपसे जानता है, परंतु सकल पदार्थोके जाननेसे प्रतिविम्बित निर्मल ज्ञानाकार आत्मा जैसा है, उसको उसी प्रकार न जाने, वैसा ही श्रद्धान न करे, और जैसा कुछ कहा है, वैसा ही जो न अनुभवे, तो परज्ञेयमें मग्न हुआ अज्ञानी जीव अकेले आगमके जाननेसे ही श्रद्धान विना ज्ञानी कैसे हो सकता हैं ? किसी प्रकार भी नहीं । यदि आगमको जाने और तत्त्वार्थका श्रद्धान रे, तभी ज्ञानी हो सकता है, अन्य प्रकार नहीं । यद्यपि आगम सकल पदार्थोंको प्रगट