________________
३१४
- - रायचन्द्रजैनशास्त्रमाला- [अ० ३, गा० *२०श्रान्तग्लानेन शरीरस्य शुद्धात्मतत्त्वसाधनभूतसंयमसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात्तथा बालवृद्धश्रान्तग्लानस्य स्वस्य योग्यं मृदेवाचरणमाचरणीयमित्यपवादः । । बालवृद्धश्रान्तग्लानेन संयमस्य शुद्धात्मतत्त्वसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात्तथा संयतस्य स्वस्य योग्यमतिकर्कशमाचरणमाचरता शरीरस्य शुद्धात्मतत्त्वसाधनभूतसंयमसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात् तथा बालवृद्धश्रान्तग्लानस्य स्वस्य योग्यं मृद्वप्याचरणमाचरणीयमित्यपवादसापेक्ष उत्सर्गः । बालवृद्धश्रान्तग्लानेन शरीरस्य शुद्धात्मतत्त्वसाधनभूतसंयमसाधनत्वेन मूलभूतस्य छेदो न यथा स्यात्तथा बालवृद्धश्रान्ततानाम् । अणेगकोडीणं अनेककोटीनामिति । अत्रेदमुक्तं भवति-शेषकन्दमूलाद्याहाराः केचनानन्तकाया अप्यग्निपक्काः सन्तः प्रासुका भवन्ति मांसं पुनरनन्तकायं भवति तथैव चाग्निपकमपक्कं पच्यमानं वा प्रासुकं न भवति । तेन कारणेनाभोज्यमभक्षणीयमिति ॥१८-१९॥ अथ पाणिगताहारः प्रासुकोऽप्यन्यस्मै न दातव्य इत्युपादिशति
अप्पडिकुटुं पिंडं पाणिगयं णेव देयमण्णस्स । दत्ता भोत्तुमजोग्गं भुत्तो वा होदि पडिकुट्ठो ॥ *२०॥ अप्पडिकुटुं पिंडं पाणिगयं णेव देयमण्णस्स अप्रतिकुष्ट आगमाविरुद्ध आहारः पाणिगतो हस्तगतो नैव देयो न दातव्योऽन्यस्मै दत्ता भोत्तुमजोग्गं दत्वा पश्चाद्भोक्तुमयोग्य भुत्तो वा होदि पडिकुट्ठो कथंचित् भुक्तो वा भोजनं कृतवान् तर्हि प्रतिकुष्ठो भवति प्रायश्चित्तयोग्यो भवतीति । अयमत्र भावः-हस्तगताहारं योऽसावन्यस्मै न ददाति तस्य निर्मोहात्मतत्त्वभावनारूपं निर्मोहत्वं ज्ञायत इति ॥ २० ॥ अथ निश्चयव्यवहारसंज्ञयोरुत्सर्गापवादयोः अपने योग्य आचरणको करे, वहीं उत्सर्गमार्ग है, और जहाँपर बालादि दशायुक्त हुआ शुद्धात्मतत्त्वके साधनेवाले संयमका, तथा संयमके साधक शरीरका नाश जिसतरह न हो, उसी तरह अपनी शक्तिके अनुसार कोमल आचरण करे, ऐसा संयम पाले वहाँ अपवादमार्ग है । इस तरह मुनिमार्गके दो भेद हैं । उत्सर्गअवस्थामें कैसा ही. रोगादि दशाकर पीड़ित हो, अपने अति कठोर आचरण करों संयमको पाले । अपवादअवस्थामें जो रोगादि अवस्थासे पीड़ा हो, तो शरीरकी रक्षा करे, कोमल आचारमें प्रवर्ते, संयमको पाले। इस तरह 'कठिन कोमल' दो प्रकारके मुनिके मार्ग हैं । जो इन दोनों मार्गोमें आपसमें विरोध होवे, जैसे कि उत्सर्गमार्गी अपवादअवस्थाको न धारण करे, और अपवादमार्गी उत्सर्गअवस्थाको न धारण करे, तो मुनिसे संयम नहीं पलसकता, क्योंकि जो उत्सर्गमार्गी कठोर ही आचरण करे, रोगादि अवस्थाके वशसे जघन्य दशारूप अपवादमार्गको न धारण करे, तो शरीरके नाशसे संयमका नाश करेगा। इसलिये उत्सर्गमार्गीको अपवादमार्गसे मैत्रीभाव रखना योग्य है, और अपवादमार्गीके :