________________
२९,*१९.]. . - प्रवचनसारः -.. अथोत्सर्गापवादमैत्रीसौस्थित्यमाचरणस्योपदिशतिबालो वा वुड्डो वा समभिहदो वा पुणो गिलाणो वा। चरियं चरदु सजोग्गं मूलच्छेदो जधा ण हवदि ॥३०॥
बालो वा वृद्धो वा श्रमामिहतो वा पुनर्लानो वा । ... चर्यां चरतु स्वयोग्यां मूलच्छेदो यथा न भवति ॥३०॥ बालवृद्धश्रान्तग्लानेनापि संयमस्य शुद्धात्मतत्त्वसाधनत्वेन मूलभूतस्य छेदो न यथास्य तथा संयतस्य स्वस्य योग्यमतिकर्कशमेवाचरणमाचरणीयमित्युत्सर्गः । बालवृद्धअथ विशेषेण मांसदूषणं कथयति
पक्केसु अ आमेसु अ विपञ्चमाणासु मंसपेसीसु । संतत्तियमुववादो तज्जादीणं णिगोदाणं ॥ *१८ ॥ जो पक्कमपक्कं वा पेसीं मंसस्स खादि फासदि वा।
सो किल णिहणदि पिंडं जीवाणमणेगकोडीणं ॥ *१९ ॥ जुम्मं । भणित इत्यध्याहारः । स कः । उववादो व्यवहारनयेनोत्पादः। किंविशिष्टः। संतत्तिय सान्ततिको निरन्तरः । केषां संबन्धी । णिगोदाणं निश्चयेन शुद्धबुद्धकस्वभावानामनादिनिधनत्वेनोत्पादव्ययरहितानामपि निगोदजीवानाम् । पुनरपि कथंभूतानाम् । तज्जादीणं तद्वर्णतद्गन्धतद्रसतत्स्पर्शत्वेन तज्जातीनां मांसजातीनाम् । काखेधिकरणभूतासु । मंसपेसीसु मांसपेशीषु मांसखण्डेषु । कथंभूतासु । पक्केसु अ आमेसु अ विपञ्चमाणासु पक्कासु चामासु च विपच्यमानाखिति प्रथमगाथा । जो पक्कमपकं वा यः कर्ता पक्कामपक्कां वा पेसी पेशीं खण्डम् । कस्य । मंसस्स मांसस्य खादि निजशुद्धात्मभावनोत्पन्नसुखसुधाहारमलभमानः सन् खादति भक्षति फासदि वा स्पर्शति वा सो किल णिहणदि पिंडं स कर्ता किल लोकोतया परमागमोक्त्या वा निहन्ति पिण्डम् । केषाम् । जीवाणं जीवानाम् । कतिसंख्योपे. जो लेना है, वह अयोग्य है ॥ २९ ॥ आगे उत्सर्गमार्ग और अपवादमार्गमें मैत्रीभान होवे, तो मुनिके आचारकी स्थिरता होसकती है, इसलिये इन दोनों में मैत्रीभाव दिखलाते हैं-[बालो वा] बालक हो, [वा] अथवा [वृद्धः] वुड्डा हो, [वा] अथवा [श्रमाभिहतः] तपस्यासे खिन्न (दुःखी) हुआ हो, [वा पुनः]
अथवा [ग्लानः] रोगसे पीड़ित होवे, ऐसा मुनि [यथा मूलच्छेदः] जिस, तरहसे मूलसंयमका घात [ न भवति] नहीं हो, उस तरहसे [स्खयोग्यां] अपनी
शक्तिके अनुसार चाँ7 आचरण [चरत] करे । भावार्थ-उत्सर्गमार्ग वहाँ है, जहाँपर मुनि, वाल, वृद्ध, खेद, रोग, इन चार अवस्थाओंकर सहित हो, परंतु -----कादात्मतत्त्वके साधनेवाले संयमका भंग (नाश) जिस तरह न हो, उस तरह अति कठिन
प्र० ४०