________________
रायचन्द्र जैनशास्त्रमाला
[ अ० ३, गा० २९
षेधकत्वात्केवलदेहत्वे सत्यपि देहे 'किं किंचण' इत्यादिप्राक्तनसूत्रद्योतितपरमेश्वराभिप्रायपरिग्रहेण न नाम ममायं ततो नानुग्रहार्हः किंतूपेक्ष्य एवेति परित्यक्तसमस्त संस्कारत्वाद्रहितपरिकर्मा स्यात् । ततस्तन्ममत्वपूर्व कानुचिताहारग्रहणाभावाद्युक्ताहारत्वं सिद्ध्येत् । यतश्च समस्तामप्यात्मशक्तिं प्रकटयन्ननन्तरसूत्रोदितेनानशनस्वभावलक्षणेन तपसा तं देहं सर्वारम्भेणाभियुक्तवान् स्यात् । तत आहारग्रहणपरिणामात्मकयोगध्वंसाभावाद्युक्तस्यैवाहारेण च युक्ताहारत्वं सिद्ध्येत् ॥ २८ ॥
अथ युक्ताहारस्वरूपं विस्तरेणोपदिशति
एक्कं खलु तं भत्तं अपडिपुण्णोदरं जहालद्धं । चरणं भिक्खेण दिवा ण रसावेक्खं ण मधुमंसं ॥ २९ ॥ वोसरे” ॥ इति श्लोककथितक्रमेण देहेऽपि ममत्वरहितः आजुत्तो तं तवसा आयुक्तवान् आयोजितवांस्तं देहं तपसा । किं कृत्वा । अणिगूहिय अनिगूह्य प्रच्छादनमकृत्वा । कां । अपणो सत्तिं आत्मनः शक्तिमिति । अनेन किमुक्तं भवति यः कोऽपि देहाच्छेषपरिग्रहं त्यक्त्वा देहेऽपि ममत्वरहितस्तथैव तं देहं तपसा योजयति स नियमेन युक्ताहारविहारो भवतीति ॥ २८ ॥ अथ युक्ताहारत्वं विस्तरेणाख्याति एक्कं खलु तं भत्तं एककाल एव खलु हि स्फुटं स भक्त आहारो युक्ताहारः कस्मादेकभक्तेनैव निर्विकल्पसमाधिसहकारिकारणभूतविहार क्रियासे रहित हुआ तथा [ आत्मनः शक्तिं ] अपने थिरता भावस्वरूप बलको [ अनिगूहन् ] नहीं छिपाता हुआ अर्थात् प्रगट करता हुआ [ तं ] उस देहको [ तपसा ] अनशनरूप तपस्या में [ आयुक्तवान् ] लगाता है । भावार्थमुनिके अन्य परिग्रह परमाणुमात्र भी नहीं, किंतु मुनि अवस्थाका सहकारी कारण अकेला देहमात्र परिग्रह है, वह किसी प्रकार जबर्दस्तीसे भी दूर नहीं किया जासकता है । इसलिये मुनिके केवल शरीरमात्र परिग्रहका निषेध नहीं है, और यद्यपि मुनिके शरीर है, तो भी उस शरीर में ममताभाव नहीं करते । तथा " किं किंचण त्ति तक्कं" ऐसी पहले गाथा कही गई है, उसमें सर्वज्ञ वीतरागका अभिप्राय यह है, कि परिग्रह सर्वथा त्याज्य है, ऐसा जानके भगवंतकी आज्ञाको ग्रहणकर शरीर में ममताभावसे रहित होता है, देहके सँभालने में प्रवृत्त नहीं होता, ममत्व बुद्धिसे अयोग्य आहारको ग्रहण नहीं करता, इस कारण मुनिके योग्य आहारकी सिद्धि होती है । उस शरीरको अयोग्य आहारसे पोषण नहीं करता, यथाशक्ति तपस्यामें ही लगाता है । सारांश यह निकला कि मुनिके अंतरंग वीतराग भावका वल उसमें लगाता है, जो कभी आहार भी लेता है, वसे योग्य आहारकी सिद्धि है ॥ २८ ॥ दिखलाते हैं - [ स भक्तः ] वह
है, इसलिये सव तो योग्य लेता है, आगे योग्य आहारका आहार [ खलु ] निश्चयकर [ एकः ]
आरम्भसे शरीरको इसलिये वैराग्यके स्वरूप विस्तार से
शुद्ध
३१०
4