________________
- रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा० २३अयं तु श्रामण्यपर्यायसहकारिकारणशरीरवृत्तिहेतुभूताहारनिर्हारादिग्रहणविसर्जनविषयच्छेदप्रतिषेधार्थमुपादीयमानः सर्वथा शुद्धोपयोगाविनाभूतत्वाच्छेदप्रतिषेध एव स्यात् ॥ २२ ॥ अथाप्रतिषिद्धोपधिस्वरूपमुपदिशति
अप्पडिकुटुं उवधि अपत्थणिजं असंजदजणेहिं। मुच्छादिजणणरहिदं गेहदु समणो जदि वि अप्पं ॥ २३ ॥
अप्रतिक्रुष्टमुपधिमप्रार्थनीयमसंयतजनैः ।
मूर्छादिजननरहितं गृह्णातु श्रमणो यद्यप्यल्पम् ॥ २३ ॥ यः किलोपधिः सर्वथा बन्धासाधकत्वादप्रतिक्रुष्टः संयमादन्यत्रानुचितत्वादसंयतजनाप्रार्थनीयो रागादिपरिणाममन्तरेण धार्यमाणत्वान्मूर्छादिजननरहितश्च भवति स खल्वप्रतिषिद्धः । अतो यथोदितस्वरूप एवोपधिरुपादेयो न पुनरल्पोऽपि यथोदितविपर्यस्तस्वरूपः ॥ २३ ॥ वर्तताम् । किं कृत्वा । कालं क्षेत्रं च विज्ञायेति । अयमत्र भावार्थः-कालं पञ्चमकालं शीतोष्णादिकालं वा क्षेत्रं भरतक्षेत्रं मानुषजाङ्गलादिक्षेत्रं वा विज्ञाय येनोपकरणेन खसंवित्तिलक्षणभावसंयमस्य बहिरङ्गद्रव्यसंयमस्य वा छेदो न भवति तेन वर्तत इति ॥ २२ ॥ अथ पूर्वसूत्रोदितोपकरणस्वरूपं दर्शयति-अप्पडिकुटुं उवधि निश्चयव्यवहारमोक्षमार्गसहकारिकारणत्वेनाप्रतिषिद्धमुपधिमुपकरणरूपोपधि अपत्थणिजं असंजदजणेहिं अप्रार्थनीयं निर्विकारात्मोपलब्धिलक्षणभावसंयमरहितस्यासंयतजनस्यानभिलषणीयम् । मुच्छादिजणणरहिदं परमात्मद्रव्यविलक्षणबहिर्द्रव्यममत्वरूपमूर्छारक्षणार्जनसंस्कारादिदोषजननरहितम् । गेण्हदु समणो जदि वि अप्पं गृह्णातु श्रमणो यमप्यल्पं पूर्वोक्तमुपकरणोपधिं यद्यप्यल्पं तथापि पूर्वोक्तोचितलक्षणहैं। इस कारण अशुद्धोपयोगमयी जो संयमका घात है, उसको दूर करनेवाला परिग्रह है, इसलिये घातक नहीं है ॥ २२ ॥ आगे जिस परिग्रहका मुनिके लिये निषेध नहीं है, उसका स्वरूप दिखलाते हैं-[श्रमणः] अपवादमार्गी मुनि [उपधिं] ऐसे परिग्रहको [गृह्णातु] ग्रहण करे, तो कुछ भी दोष नहीं है । जो परिग्रह [अप्रतिक्रुष्टं] बंधको नहीं करता [असंयतजनैः] संयम रहित जनोंका [ अप्रार्थनीयं] प्रार्थना करनेके योग्य नहीं है, [मूर्छादिजननरहितं] ममता, आरंभ; हिंसादिक भावोंकी उत्पत्तिसे रहित है, और वह [यद्यपि ] यद्यपि [ अल्पं] थोड़ा है। भावार्थ-जिस परिग्रहको असंयमी ग्रहण नहीं कर सकते, और जिससे रागादिभाव विना ग्रहण होनेसे मूर्छादि भाव नहीं होते, ऐसे परिग्रहका मुनिको निषेध नहीं है, किंतु ग्रहण करने योग्य है, और जो इससे विपरीत परिग्रह है, वह थोड़ा होनेपर भी ग्रहण योग्य नहीं है, जैसा कुछ मुनिके योग्य है, वही ग्रहण योग्य है ॥ २३ ॥