________________
१०८.]
- प्रवचनसारःअथोपसंपद्ये साम्यमिति पूर्वप्रतिज्ञां निर्वहन् मोक्षमार्गभूतं स्वयमपि शुद्धात्मप्रवृत्तिमासूत्रयति
तम्हा तह जाणित्ता अप्पाणं जाणगं सभावेण । परिवजामि ममत्तिं उवाढिदो णिम्भमत्तम्मि ॥ १०८॥
तस्मात्तथा ज्ञात्वात्मानं ज्ञायकं स्वभावेन ।
परिवर्जयामि ममतामुपस्थितो निर्ममत्वे ॥ १० ॥ अहमेष मोक्षाधिकारी ज्ञायकस्वभावात्मतत्त्वपरिज्ञानपुरस्सरममत्वनिर्ममत्वहानोपादानविधानेन कृत्वान्तरस्याभावात्सर्वारम्भेण शुद्धात्मनि प्रवर्तते । तथाहि-अहं हि तावत् ज्ञायक एव स्वभावेन, केवलज्ञायकस्य च सतो मम विश्वेनापि सहजज्ञेयज्ञायकलक्षण एव संबन्धः न पुनरन्ये स्वखामिलक्षणादयः संबन्धाः। ततो मम न वचनापि ममत्वं सर्वत्र निर्ममत्वमेव । अथैकस्य ज्ञायकभावस्य समस्तज्ञेयभावस्वभावत्वात्प्रोत्कीर्णलिखितनिखातकीलितमजितसमावर्तितप्रतिबिम्बितवत्तत्र क्रमप्रवृत्तानन्तभूतभवद्भाविविचित्रपर्यायप्राग्भारमगाधस्वभावं गम्भीर समस्तमपि द्रव्यजातमेकक्षण एव प्रत्यक्षयन्तं ज्ञेयज्ञायकलक्षणसंबन्ध__ अथ 'उपसंपयामि सम्मं जत्तो णिवाणसंपत्ती' इत्यादि पूर्वप्रतिज्ञां निर्वाहयन् स्वयमपि मोक्षमार्गपरिणतिं खीकरोति प्रतिपादयति-तम्हा यस्मात्पूर्वोक्तशुद्धात्मोपलम्भलक्षणमोक्षमार्गेण जिना जिनेन्द्राः श्रमणाश्च सिद्धा जातास्तस्मादहमपि तह तथैव तेनैव प्रकारेण जाणित्ता ज्ञात्वा । कम् । अप्पाणं निजपरमात्मानम् । किं विशिष्टम् । जाणगं ज्ञायकं केवलज्ञानाद्यनन्तगुणस्वभावम् । केन कृत्वा ज्ञात्वा । सभावेण समस्तरागादिविभावरहितशुद्धबुद्धैकस्वभावेन । पश्चात् किं करोमि । परिवज्जामि परि समन्ताद्वर्जयामि । काम् । ममत्तिं समस्तचेतनाचेतनमिश्रपरद्रव्यसंबन्धिनी ममताम् । कथंभूतः सन् । उवद्रिदो उपस्थितः परिणतः । क । णिम्ममत्तम्मि समस्तपरद्रव्यममकाराहंकाररहितत्वेन निर्ममत्वलक्षणे परमसाम्याभिधाने वीतरागचारित्रे तत्परिणतनिजशुद्धात्मखभावे वा । तथाहि-अहं तावत्केवलज्ञानदर्शनस्वभावत्वेन ज्ञायकैकटोत्कीर्णआगे आचार्यने जो पूर्व प्रतिज्ञा की थी, कि मैं समताभावोंको अवलंबता हूँ, अब उसीका निर्वाह (पालन) करते हुए मोक्षमार्गरूप शुद्ध आत्माकी प्रवृत्ति दिखलाते हैं-[तस्मात्] इस कारणसे अर्थात् जो मुक्त हुए हैं, वे शुद्धात्माके श्रद्धान, ज्ञान, आचरणसे हुए हैं, इस कारणसे [तथा] उसी प्रकार अर्थात् जैसे तीर्थकरादिकोंने स्वरूप जानके शुद्धात्माका अनुभव किया है, उसी तरह मैं भी [स्वभावेन ] अपने आत्मीक भावसे [ज्ञायक] सकल ज्ञेयपदार्थोको जाननेवाले [ आत्मानं ] आत्माको [ज्ञात्वा ] समस्त परद्रव्यसे भिन्न जानकर [ ममता] पर वस्तुमें ममत्ववुद्धिको [परिवर्जयामि ] सब तरहसे छोड़ता हूँ, और [निर्ममत्वे ] स्वरूपमें निश्चल होके वीतराग भावमें [ उपस्थितः] स्थित होता हूँ। भावार्थ-जो पुरुष मोक्षका इच्छुक है, वह ज्ञानस्वरूप आत्माका जाननेवाला होता है, इसके बाद ममता भावका त्यागी होके वीतरागभावोंका आचरण करता है, तथा अन्य सब कार्य मिथ्या भ्रमरूप समझकर सब प्रकारके उद्यमवाला होके