________________
रायचन्द्रजैनशास्त्रमाला
[ अ० २, गा० १०६
निहितघनघातिकर्मतया मोहाभावे ज्ञानशक्तिप्रतिबन्धकाभावे च निरस्ततृष्णत्वात्प्रत्यक्षसर्वभावतत्त्वज्ञेयान्तगतत्वाभ्यां च नाभिलषति न जिज्ञासति न संदिति च कुतोऽभिलषितो जिज्ञासित संदिग्धधार्थः । एवं सति किं ध्यायति ॥ १०५ ॥
२६४
Dis
―
अथैतदुपलब्धिशुद्धात्मा सकलज्ञानी ध्यायतीत्युत्तरमा सूत्रयति - सवाबाधविजुत्तो समंतसबक्खसोक्खणाणडो । भूदो अक्खातीदो झादि अणक्खो परं सोक्खं ॥ १०६ ॥ सर्वाबाधवियुक्तः समन्तसर्वाक्षसौख्यज्ञानाढ्यः । भूतोऽक्षातीतो ध्यायत्यनक्षः परं सौख्यम् ॥ १०६ ॥
अयमात्मा यदैव सहजसौख्यज्ञानबाधायतनानामसार्वदिक्कासकलपुरुषसौख्यज्ञानायतनानां चाक्षाणामभावात्स्वयमनक्षत्वेन वर्तते तदेव परेषामक्षातीतो भवन् निराबाधसहजसौख्यज्ञानत्वात् सर्वाबाधवियुक्तः, सार्वदिक्कसकलपुरुषसौख्यज्ञानपूर्णत्वात्समन्त
शुद्धात्मभावनारूपं ध्यानं कृतवान् इदानीं तद्ध्यानेन केवलज्ञानविद्या सिद्धा तत्फलभूतमनन्तसुखं च सिद्धम् किमर्थं ध्यानं करोतीति प्रश्नः आक्षेपो वा, द्वितीयं च कारणं परोक्षेऽर्थे ध्यानं भवति भगवतः सर्व प्रत्यक्षं कथं ध्यानमिति पूर्वपक्षद्वारेण गाथा गता ॥ १०५ ॥ अथात्र पूर्वपक्षे परिहारं ददाति - झादि ध्यायति एकाकारसमरसीभावेन परिणमत्यनुभवति । स कः कर्ता । भगवान् । किं ध्यायति सोक्खं सौख्यम् । किंविशिष्टम् । परं उत्कृष्टं सर्वात्मप्रदेशाह्लादकपरमानन्तसुखम् । कस्मिन्प्रस्तावे । यस्मिन्नेव क्षणे भूदो भूतः संजातः । किंविशिष्टः । अक्खातीदो अक्षातीतः इन्द्रियरहितः न केवलं खयमतीन्द्रियो जातः परेषां च अणक्खो अनक्षः इन्द्रियविषयो न भवतीत्यर्थः । पुनरपि किंविशिष्टः । सव्वाबाधविजुत्तो प्राकृतलक्षणबलेन बाधाशब्दस्य ह्रस्वत्वं सर्वाबाधावियुक्तः । आसमन्ताद्वाधाः पीडा आबाधाः सर्वाश्च ता आबाधाश्च सर्वाबाधास्ताभिर्वियुक्तो रहितः सर्वाबाधावियुक्तः । पुनश्च किंरूपः । समंतसबक्खसोक्खणाणड्डो समन्ततः सामस्त्येन स्पर्शनादिसर्वाक्ष सौख्यज्ञानाढ्यः । समन्ततः
सब पदार्थोंका प्रमाण ( माप) करनेवाले हैं, इसलिये इन सर्वज्ञके कोई चीजकी इच्छा नहीं रही, और कुछ जानना भी बाकी न रहा, इस कारण केवली भगवान के ध्यान कैसे होसकता है ? ऐसा शिष्यका प्रश्न है ॥ १०५ ॥ आगे इस प्रश्नका उत्तर कहते. हैं, कि यद्यपि स्वरूपको प्राप्त हुए हैं, तो भी केवली ध्यान करते हैं - [ अक्षातीतः ] इन्द्रियोंसे रहित [ भूतः ] हुए [ अनक्षः ] दूसरेको इन्द्रिय ज्ञानगम्य न होनेवाले, [ सर्वाबाधवियुक्तः ] समस्त ज्ञानावरणादि घातिया कर्मोंसे रहित और समन्तसर्वाक्ष सौख्यज्ञानाख्यः ] सर्वांग परिपूर्ण आत्माके अनंतसुख और
2