________________
२६१
१०४.]
-प्रवचनसारः'. अथैकाग्र्यसंचेतनलक्षणं ध्यानमशुद्धत्वमात्मनो नावहतीति निश्चिनोति
जो खविदमोहकलुसो विसयविरत्तो मणो णिभित्ता। समवहिदो सहावे सो अप्पाणं हवदि झादा ॥ १०४॥
यः क्षपितमोहकलुषो विषयविरक्तो मनो निरुध्य ।
समवस्थितः स्वभावे स आत्मानं भवति ध्याता ॥ १०४ ॥ आत्मनो हि परिक्षपितमोहकलुषस्य तन्मूलपरद्रव्यप्रवृत्त्यभावाद्विषयविरक्तत्वं स्यात् , ततोऽधिकरणभूतद्रव्यान्तराभावादुदधिमध्यप्रवृत्तैकपोतपतत्रिण इव अनन्यशरणस्य मनसो
खस्वभावलक्षणे श्रामण्ये । पुनरपि किं कृत्वा । होजं भूत्वा । किंविशिष्टः । समसुहदुक्खो निजशुद्धात्मसंवित्तिसमुत्पन्नरागादिविकल्पोपाधिरहितपरमसुखानुभवेन सांसारिकसुखदुःखोत्पन्नहर्षविषादरहितत्वात्समसुखदुःखः । सो सोक्खं अक्खयं लहदि स एवं गुणविशिष्टो भेदज्ञानी सौख्यमक्षयं लभते । ततो ज्ञायते दर्शनमोहक्षयाचारित्रमोहसंज्ञरागद्वेपविनाशतश्च सुखदुःखमाध्यस्थ्यलक्षणश्रामण्येऽवस्थानं तेनाक्षयसुखलामो भवतीति ॥ १०३ ॥ अथ निजशुद्धात्मैकाग्र्यलक्षणध्यानमात्मनोऽत्यन्तविशुद्धिं करोतीत्यावेदयति-जो खविदमोहकलुसो यः क्षपितमोहकलुषः मोहो दर्शनमोहः कलुषश्चारित्रमोहः पूर्वसूत्रद्वयकथितक्रमण क्षपितौ मोहकलषौ येन- स भवति क्षपितमोहकलुषः । पुनरपि किंविशिष्टः । विसयविरत्तो मोहकलुषरहितखात्मसंवित्तिसमुत्पन्नसुखसुधारसास्वादबलेन कलुषमोहोदयजनितविषयसुखाकाङ्क्षारहितत्वाद्विषयविरक्तः । पुनरपि कथंभूतः । समवविदो सम्यगवस्थितः । क । सहावे निजपरमात्मद्रव्ये खभावे । किंकृत्वा पूर्वम् । मणो णिभित्ता विषयकषायोत्पन्नविकल्पजाल
छोड़कर [ समसुखदुःखः] सुख दुःखमें समान दृष्टिवाला [ भवेत् ] होता है, [सः] वह समबुद्धि पुरुष [ अक्षयं सौख्यं] अविनाशी अतीन्द्रिय आत्मीक मोक्ष-सुखको [ लभते ] पाता है । भावार्थ-इस मोहकी गाँठके खुलनेसे आत्माके राग द्वेषका नाश होता है, और जहाँ राग द्वेपका अभाव है, वहीं सुख दुःखमें समान भाव होते हैं, तथा वहाँ ही आकुलता रहित स्वाधीन आत्मीक सुख अवश्य होता है। इस कारण मोहकी गाँठके खुलनेसे अविनाशीक सुख होनेरूप ही फल होता है ॥१०३॥ आगे एकाग्रतासे निश्चल स्वरूपका अनुभव करनेवाला ध्यान आत्माकी अशुद्धताको दूर करता है, यह कहते हैं-[यः] जो पुरुप [क्षपितमोहकलुषः] मोहरूप मैलको क्षय करता हुआ तथा [विषयविरक्तः.] परद्रव्यरूप इष्ट अनिष्ट इंद्रियोंके विषयोंसे विरक्त हुआ मनःनिरुध्य] चंचल चित्तको वाह्य विषयोंसे