________________
२६०
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० १०३साकारोपयुक्तस्य चाविशेषेणैकाग्रचेतनप्रसिद्धरासंसारबद्धदृढतरमोहदुर्ग्रन्थेरुदन्थनं स्यात् । अतः शुद्धात्मोपलम्भस्य मोहग्रन्थिभेदः फलम् ॥ १०२॥ अथ मोहग्रन्थिभेदार्दिक स्यादिति निरूपयति
जो णिहदमोहगंठी रागपदोसे खवीय सामण्णे। होजं समसुहदुक्खो सो सोक्खं अक्खयं लहदि ॥१०३ ॥
यो निहतमोहग्रन्थी रागप्रद्वेषौ क्षपयित्वा श्रामण्ये । ___ भवन् समसुखदुःखः स सौख्यमक्षयं लभते ॥ १०३॥ मोहग्रन्थिक्षपणाद्धि तन्मूलरागद्वेषक्षपणं ततः समसुखदुःखस्य परममाध्यस्थलक्षणे श्रामण्ये भवनं ततोऽनाकुलत्वलक्षणाक्षयसौख्यलाभः । अतो मोहग्रन्थिभेदाक्षयसौख्यं फलम् ॥१०३॥ मुत्कृष्टम् । किंकृत्वा पूर्वम् । एवं जाणित्ता एवं पूर्वोक्तप्रकारेण स्वात्मोपलम्भलक्षणखसंवेदनज्ञानेन ज्ञात्वा । कथंभूतः सन् ध्यायति । विसुद्धप्पा ख्यातिपूजालाभादिसमस्तमनोरथजालरहितत्वेन विशुद्धात्मा सन् । पुनरपि कथंभूतः । सागारोऽणागारो सागारोऽनागारः । अथवा साकारानाकारः । सहाकारेण विकल्पेन वर्तते साकारो ज्ञानोपयोगः, अनाकारो निर्विकल्पो दर्शनोपयोगस्ताभ्यां युक्तः साकारानाकारः । अथवा साकारः सविकल्पो गृहस्थः अनाकारो निर्विकल्पस्तपोधनः अथवा सहाकारेण लिङ्गेन चिह्नन वर्तते साकारो यतिः अनाकारश्चिह्नरहितो गृहस्थः । खवेदि सो मोहदुग्गठिं य एवं गुणविशिष्टः क्षपयति स मोहदुर्ग्रन्थिम् । मोह एव दुर्ग्रन्थिः शुद्धात्मरुचिप्रतिबन्धको दर्शनमोहस्तम् । ततः स्थितमेतत्-आत्मोपलम्भस्य मोहनन्थिविनाश एव फलम् ॥ १०२ ॥ अथ दर्शनमोहग्रन्थिभेदारिक भवतीति प्रश्ने समाधानं ददाति-जो णिहदमोहगंठी यः पूर्वसूत्रोक्तप्रकारेण निहतदर्शनमोहग्रन्थिभूत्वा रागपदोसे खवीय निजशुद्धात्मनिश्चलानुभूतिलक्षणवीतरागचारित्रप्रतिबन्धको चरित्रमोहसंज्ञौ रागद्वेषौ क्षपयित्वा । क । सामण्णे वह [विशुद्धात्मा] निर्मल आत्मा होता हुआ [ मोहदुर्ग्रन्थि ] मोहकी अनादि कालकी विपरीत बुद्धिरूपी गाँठको [क्षपयति ] क्षीण ( नष्ट ) करता है । भावार्थ-जो पुरुप शुद्ध अविनाशी आत्माके स्वभावको प्राप्त होता है, अर्थात् उस स्वभावमें रमण करता है, उसके शुद्धात्मभाव प्रगट होता है, उसके बाद अनत चैतन्य-शक्ति सहित परमात्माका जाननेरूप एकाग्र ध्यान होता है, इसलिये गृहस्थ अथवा मुनि यदि निश्चल होके स्वरूपको ध्यावे, तो अनादि बंधवाली मोहकी गाँठको खोल सकता है। इस कारण शुद्धात्माकी प्राप्तिका फल मोहकी गाँठका खुलना है, ॥ १०२ ॥ आगे मोह-गाँठके खुलनेसे क्या होता है, यह कहते हैं-[यः] जो पुरुष [निहतमोहनन्धिः ] मोहकी गाँठको दूर करता हुआ [श्रामण्ये] यति अवस्थामें [ रागद्वेषौ ] इष्ट अनिष्ट पदार्थो में प्रीति अप्रीतिभावको [क्षपयित्वा ]