________________
९२. ]
प्रवचनसारः
२४७
एवाहमिदं ममेदमित्यात्मात्मीयत्वेन परद्रव्यमध्यवस्यति मोहान्नान्यः । अतो जीवस्य परद्रव्यप्रवृत्तिनिमित्तं स्वपरपरिच्छेदाभावमात्रमेव सामर्थ्यात्स्वद्रव्यप्रवृत्तिनिमित्तं तदभावः ॥ ९१ ॥
Jadoo
अथात्मनः किं कर्मेति निरूपयति
कुवं सभावमादा हवदि हि कत्ता सगस्स भावस्स । पोग्गलदवमयाणं ण दु कत्ता सहभावाणं ॥ ९२ ॥
कुर्वन् स्वभावमात्मा भवति हि कर्ता स्वकस्य भावस्य । पुद्गलद्रव्यमयानां न तु कर्ता सर्वभावानाम् ॥ ९२ ॥
आत्मा हि तावत्स्वं भावं करोति तस्य स्वधर्मत्वादात्मनस्तथाभवनशक्तिसंभवेनावश्यमेव कार्यत्वात् । स तं च स्वतन्त्रः कुर्वाणस्तस्य कर्तावश्यं स्यात् क्रियमाणश्चात्मना स्वो भावस्तेनाप्यत्वात्तस्य कर्मावश्यं स्यात् । एवमात्मनः स्वपरिणामः कर्म न त्वात्मा किंकृत्वा । सहावमासेज्ज शुद्धोपयोगलक्षणनिजशुद्धखभावमाश्रित्य कीरदि अज्झवसाणं स पुरुषः करोत्यध्यवसानं परिणामम् । केन रूपेण । अहं ममेदं ति अहं ममेदमिति । ममकाराहंकारादिरहितपरमात्मभावनाच्युतो भूत्वा परद्रव्यं रागादिकमहमिति देहादिकं ममेतिरूपेण । कस्मात् । मोहादो मोहाधीनत्वादिति । ततः स्थितमेतत्खपरभेद विज्ञानबलेन स्वसंवेदनज्ञानी जीवः स्वद्रव्ये रतिं परद्रव्ये निवृत्तिं करोतीति ॥ ९९ ॥ एवं भेदभावनाकथनमुख्यतया सूत्रद्वयेन पञ्चमस्थलं गतम् । अथात्मनो निश्चयेन रागादिखपरिणाम एव कर्म न च द्रव्यकर्मेति प्ररूपयति – कुवं सभावं कुर्वन्खभावम्, अत्र स्वभावशब्देन यद्यपि शुद्धनिश्चयेन शुद्धबुद्वैकखभावो भण्यते, तथापि कर्मबन्धप्रस्तावे रागादिपरिणामोs - यशुद्धनिश्चयेन स्वभावो भण्यते । तं स्वभावं कुर्वन् । स कः । आदा आत्मा हवदि हि कत्ता कर्ता भवति हि स्फुटम् । कस्य । सगस्स भावस्स खकीयचिद्रूपस्वभावस्य आत्मीकभावको उपादेयरूप अंगीकार कर [ परं ] पुद्गलको [आत्मानं ] तथा जीवको स्व और परके भेदकर [ न जानाति ] नहीं जानता है, वह [ मोहात् ] राग, द्वेष, मोहसे [अहं इदं ] मैं शरीरादिस्वरूप हूँ, [ मम इदं] मेरे ये शरीरादि हैं, [ इति ] ऐसा [ अध्यवसानं ] मिथ्या परिणाम [ कुरुते ] करता है । भावार्थजो जीव स्वरूपको अंगीकारकर स्वपरका भेद नहीं जानता है, वह भेदविज्ञानी नहीं है, और भेदविज्ञानी न होने से परद्रव्यमें अहंकार ममकार करता है । इससे यह बात सिद्ध हुई, कि परद्रव्यमें प्रवृत्तिका कारण खपरभेदका नहीं जानना है, और स्वद्रव्यमें प्रवृत्तिका कारण स्वरभेदका जानना है ॥ ९१ ॥ आगे आत्माका कर्म कौनसा है, ऐसा कहते हैं - [ आत्मा ] जीव [ स्वभावं ] अपने चेतनास्वरूपपरिणामको [ कुर्वन् 1 करता हुआ [ स्वकस्य ] अपने [ भावस्य ] चेतनास्वरूपभावका [कर्ता ] कर्ता