________________
२४४
रायचन्द्रजैनशास्त्रमाला - [ अ० २, गा० ८९
तत्र शुभाशुभत्वेन द्वैतानुवर्ति । तत्र मोहद्वेषमयत्वेनाशुभत्वं, रागमयत्वेन तु शुभत्वं चाशुभत्वं च । विशुद्धिसंक्लेशाङ्गत्वेन रागस्य द्वैविध्यात् भवति ॥ ८८ ॥ अथ विशिष्टपरिणामविशेषमविशिष्टपरिणामं च कारणे कार्यमुपचर्य कार्यत्वेन निर्दिशतिसुहपरिणामो पुष्णं असुहो पाव त्ति भणियमण्णेसु । परिणामो णण्णगदो दुक्खक्खयकारणं समये ॥ ८९ ॥ शुभपरिणामः पुण्यमशुभः पापमिति भणितमन्येषु । परिणामोऽनन्यगतो दुःखक्षयकारणं समये ॥ ८९ ॥
1
द्विविधस्तावत्परिणामः परद्रव्यप्रवृत्तः खद्रव्यप्रवृत्तश्च । तत्र परद्रव्यप्रवृत्तः परोपरक्तत्वाद्विशिष्टपरिणामः, स्वद्रव्यप्रवृत्तस्तु परानुपरक्तत्वादविशिष्टपरिणामः । तत्रोक्तौ द्वौ विशिष्ट - बन्धे शुभाशुभसमस्तरागद्वेषविनाशार्थं समस्तरागाद्युपाविरहिते सहजानन्दैकलक्षणसुखामृतत्वभावे निजात्मद्रव्ये भावना कर्तव्येति तात्पर्यम् ॥ ८८ ॥ अथ द्रव्यरूपपुण्यपापबन्धकारणत्वा च्छुभाशुभपरिणामयोः पुण्यपापसंज्ञां शुभाशुभरहित शुद्धोपयोग परिणामस्य मोक्षकारणत्वं च कययति -- सुहपरिणामो पुण्णं द्रव्यपुण्यबन्धकारणत्वाच्छुभपरिणामः पुण्यं भण्यते असुहो पाव त्ति भणियं द्रव्यपापबन्धकारणत्वादशुभपरिणामः पापं भण्यते । केषु विषयेषु योऽसौ शुभाशुभपरिणामः । अण्णेसु निजशुद्धात्मनः सकाशादन्येषु शुभाशुभ वहिर्द्रव्येषु परिणामो णण्णगदो परिणामो नान्यगतोऽनन्यगतः खखरूपस्थ इत्यर्थः । स इत्यंभूतः शुद्धोंपयोगलक्षणः परिणामः दुक्खक्खयकारणं दुःखक्षयकारणं दुःखक्षयाभिधानमोक्षस्य कारणं भणिदो भणितः । क्क भणितः । समये परमागमे लब्धिकाले वा । किंच । मिथ्यादृष्टिसासादन मिश्र गुणस्थानत्रये तारतम्येनाशुभपरिणामो भवतीति पूर्व भणितमस्ति, अविरत देश विरतप्रमत्तसंयतसंज्ञगुणस्थानत्रये तारतम्येन शुभपरिणामश्च भणित, अप्रमत्तादिक्षीणकपायान्तगुणविपयराग अशुभ भाव है । इस प्रकार ये शुभाशुभ दो तरहके परिणाम बंधके ही कारण हैं. ॥ ८८ ॥ आगे बंधके कारणविशेष जो शुभाशुभपरिणाम हैं, उनको तथा मोक्षका कारण शुद्ध परिणामको कारणमें कार्यका उपचार करके कार्यरूपमें दिखलाते हैं - [ अन्येषु ] अपनी आत्मसत्तासे भिन्नरूप पंचपरमेष्टी आदिकों में [यः ] जो [ शुभपरिणामः ] भक्ति आदि प्रशस्तरागरूप परिणाम है, वह [ पुण्यं ] पुण्य है, और जो [ अशुभः ] परद्रव्यमें समत्व विषयानुराग अप्रशस्त ( खोटा ) राग परिणाम है, वह [ पापं ] पाप है, [ अनन्यगतः परिणामः ] जो अन्यद्रव्यमें नहीं प्रवर्ते, ऐसा वीतराग शुद्धोपयोगरूप भाव है, वह [दुःखक्षयकारणं ] दुःखके नाशका कारणरूप मोक्षस्वरूप है, [ इति ] ऐसा [ समये ] परमागम में [ भणितं ] कहा है । भावार्थ- परिणाम दो प्रकारका है, एक तो परद्रव्यमें प्रवर्तता है, दूसरा निजद्रव्य में प्रवर्तता हूँ। जो परद्रव्यमें प्रवर्तता है, वह कारणरूप विशेषता सहित है, इसलिये विशेष परिणाम