________________
- प्रवचनसारः
२४१ कर्मपुद्गलयोः परस्परपरिणामनिमित्तमात्रत्वेन विशिष्टतरः परस्परमवगाहः स तदुभयबन्धः ॥ ८५॥ 'अथ द्रव्यबन्धस्य भावबन्धहेतुकत्वमुञ्जीवयति
सपदेसो सो अप्पा तेसु पदेसेसु पुग्गला काया। पविसंति जहाजोग्गं चिट्ठति हि जंति बझंति ॥ ८६ ॥
सप्रदेशः स आत्मा तेषु प्रदेशेषु पुद्गलाः कायाः ।
प्रविशन्ति यथायोग्यं तिष्ठन्ति हि यान्ति बध्यन्ते ॥ ८६ ॥ - अयमात्मा लोकाकाशतुल्यासंख्येयप्रदेशत्वात्सप्रदेशः । अथ तेषु तस्य प्रदेशेषु कायवाङ्मनोवर्गणालम्बनः परिस्पन्दो यथा भवति तथा कर्मपुद्गलकायाः स्वयमेव परिस्पन्दचैतन्यरूपनिजात्मतत्त्वभावनाच्युतस्य जीवस्य यद्रागादिभिः सह परिणमनं स जीवबन्ध इति । अण्णोण्णस्सवगाहो पुग्गलजीवप्पगो भणिदो अन्योन्यस्यावगाहः -पुद्गलजीवात्मको भणितः । निर्विकारखसंवेदनज्ञानरहितत्वेन स्निग्धरूक्षस्थानीयरागद्वेषपरिणतजीवस्य बन्धयोग्यस्निग्धरूक्षपरिणामपरिणतपुद्गलस्य च योऽसौ परस्परावगाहलक्षणः स इत्थंभूतबन्धो जीवपुद्गलबन्ध इति त्रिविधबन्धलक्षणं ज्ञातव्यम् ॥ ८५ ॥ अथ बन्धो जीवस्स रागमादीहिं! पूर्वसूत्रे यदुक्तं तदेव रागत्वं द्रव्यबन्धस्य कारणमिति विशेषेण समर्थयति-सपदेसो सो
अप्पा स प्रसिद्धात्मा लोकाकाशप्रमितासंख्येयप्रदेशत्वात्तावत्सप्रदेशः । तेसु पदेसेस 'पुग्गला काया तेषु प्रदेशेषु कर्मवर्गणायोग्यपुद्गलकायाः कर्तारः पविसंति प्रविशन्ति । 'कथम् । जहाजोग्गं मनोवचनकायवर्गणालम्बनवीर्यान्तरायक्षयोपशमजनितात्मप्रदेशपरिस्पन्दलक्षणयोगानुसारेण यथायोग्यम् । न केवलं प्रविशन्ति चिट्ठति हि प्रवेशानन्तरं स्वकीयपुद्गलकर्म और जीव इन दोनोंका बंध [ भणितः] कहा गया है ॥ भावार्थ-जब जीवके नवीन कर्मबंध होता है, तब वह तीन जातिका होता है । जो जीवके प्रदेशोंमें पूर्ववद्ध वर्गणा हैं, उनसे तो नूतन कर्मवर्गणा स्निग्ध रूक्ष भावकर बंधती हैं, और जो जीवके रागादि अशुद्धोपयोग होता है, उससे जीवबंध होता है, तथा जीव और पुदलके परिणमनसे. निमित्त नैमित्तिकभावकर जो दोनोंका एकक्षेत्रावगाह है, वह आपसमें जीवपुद्गलका बंध होता है, इस प्रकार तीन जातिका. बंध जानना चाहिये ॥८५॥ आगे द्रव्यबंधका कारण भावबंध है, ऐसा दिखलाते हैं-[सः] सो [आत्मा ] यह 'आत्मा [सप्रदेशः] लोकप्रमाण असंख्यात प्रदेशी है, [ तेषु प्रदेशेषु] उन असंख्यातप्रदेशोंमें [पुद्गलाः कायाः] पुद्गलकर्मवर्गणापिंड [यथायोग्यं] मन, वचन, कायवर्गणाओंकी सहायतासे जो आत्माके प्रदेशोंका कंपरूप योगका परिणमन है, उसीके अनुसार [प्रविशन्ति ] जीवके प्रदेशोंमें आके प्रवेश करते हैं, [च ] और [वध्यन्ते] 'परस्परमें एक क्षेत्रावगाहकर बँधते हैं, तथा वे कर्मवर्गणापिंड [तिष्ठन्ति ] राग,
प्र० ३१