________________
wig
२४०
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ८५-- रागः स खलु स्निग्धरूक्षत्वस्थानीयो भाववन्धः । अथ पुनस्तेनैव पौगलिकं कर्म वध्यत एव, इत्येप भाववन्धप्रत्ययो द्रव्यबन्धः ॥ ८४ ॥ अथ पुद्गलजीवतदुभयवन्धस्वरूपं ज्ञापयतिफासेहिं पुग्गलाणं बंधो जीवस्स रागमादीहिं। अण्णोण्णस्सवगाहो पुग्गलजीवप्पगो भणिदो ।। ८५ ॥
स्पर्शः पुद्गलानां बन्धो जीवस्य रागादिभिः ।
अन्योन्यस्यावगाहः पुद्गलजीवात्मको भणितः ॥ ८५॥ यस्तावदत्र कर्मणां स्निग्धरूक्षत्वस्पर्शविशेषैरेकत्वपरिणामः स केवलपुद्गलबन्धः । यस्तु । जीवस्यौपाधिक मोहराग द्वेषपर्यायैरेकत्वपरिणामः स केवलजीववन्धः । यः पुनः जीवज्योतिःस्वरूपं निजात्मद्रव्यमरोचमानस्तथैवाजानन्सन् समस्तरागादिविकल्पपरिहारेण भावयंश्च तेनैव पूर्वोक्तज्ञानदर्शनोपयोगेन रज्यते रागं करोति इति भाववन्धयुक्तिः । वज्झदि कम्म त्ति उवदेसो तेन भावबन्धेन नवतरद्रव्यकर्म बनातीति द्रव्यबन्धखरूपं चेत्युपदेशः ॥ ८४ ॥ एवं भावबन्धकथनमुख्यतया गाथाद्वयेन द्वितीयस्थलं गतम् । अथ पूर्वनवतरपुद्गलद्रव्यकर्मणोः परस्परबन्धो जीवस्य तु रागादिभावेन सह बन्धो जीवस्यैव नवतरद्रव्यकर्मणा सह चेति त्रिविधवन्धखरूपं प्रज्ञापयति-फासेहि पुग्गलाणं बंधो स्पर्शः पुद्गलानां वन्धः पूर्वनवतरपुद्गलद्रव्यकर्मणोर्जीवगतरागादिभावनिमित्तेन खकीयस्निग्धरूक्षोपादानकारणेन च परस्परस्पर्शसंयोगेन योऽसौ बन्धः स पुद्गलबन्धः । जीवस्स रागमादीहिं जीवस्व रागादिमिनिरुपरागपरम
और उसी राग, द्वेप, मोहरूप परिणामकर [ रज्यते ] तदाकार हो लीन होजाता है, [पुनः] फिर [ तेनैव ] उसी भाववंधके निमित्तसे [कर्म] ज्ञानावरणादि आठ प्रकार द्रव्यकर्म [वध्यते] वधते हैं, [इति उपदेशः] यह भगवन्तका उपदेश है। भावार्थ-यह आत्मा ज्ञान दर्शन स्वभाव सहित है । जव यह राग, द्वेप, मोहभावॉसे ज्ञेयपदार्थको देखता है, जानता है, तब इसके चिद्विकाररूप राग, द्वेप, मोह परिणाम होते हैं। उन अशुद्धोपयोगरूप परिणामोंका जो होना वही भावबंध है । इसी भावकर्मके अनुसार द्रव्यकर्म बँधते हैं, ऐसा जिनेन्द्रदेवका उपदेश मनमें धारण करने योग्य है ॥ ८४ ॥ आगे पुद्गलकर्मका बंध पुद्गलकर्मोंसे होता है, जीवका बंध अशुद्धरागादि भावोंसे होता है, और आत्मा पुद्गल इन दोनोंका भी बंध आपसमें होता है, ऐसा तीन तरहका बंध दिखलाते हैं-स्पर्शः] यथायोग्य स्निग्ध, रूक्ष, स्पर्श, गुणों से [ पुद्गलानां ] पुद्गलकर्मवर्गणाओंका आपसमें [वन्धः] मिलकर एकपिंडरूप बंध होता है, [रागादिभिः ] पर उपाधिसे उत्पन्न चिद्विकाररूप राग, द्वेप, मोह, परिणामोंसे [जीवस्य ] आत्माका बंध होता है, [ अन्योन्यं ] परस्परमें परिणामोंका निमित्त पाकर [अवगाहः ] एक क्षेत्रमें जीवकर्मका बंध होना [ पुद्गलजीवात्मकः ] वह ..