________________
२१०
-- रायचन्द्रजैनशास्त्रमाला -- [अ० २, गा० ५७त्वात्पौगलिककर्मफलमुपभुञ्जानः पुनरप्यन्यैः पौगलिककर्मभिर्बध्यते । ततः पौगलिककर्मकार्यत्वात्पौगलिककर्मकारणत्वाच्च पौगलिका एव प्राणा निश्चीयन्ते ॥५६॥ अथ प्राणानां पौगलिककर्मकारणत्वमुन्मीलयतिपाणावाधं जीवो मोहपदेसेहिं कुणदि जीवाणं । जदि सो हवदि हि बंधो णाणावरणादिकम्मेहिं ॥ ५७॥
प्राणाबाधं जीवो मोहप्रद्वेषाभ्यां करोति जीवयोः ।
यदि स भवति हि बन्धो ज्ञानावरणादिकर्मभिः ॥ ५७ ॥ प्राणैर्हि तावजीवः कर्मफलमुपभुङ्क्ते, तदुपभुञ्जानो मोहप्रद्वेषावाप्नोति ताभ्यां स्वजीवपरकर्मबन्धरहित इति । तत एव ज्ञायते प्राणाः पुद्गलकर्मोदयजनिता इति । तथाविधः सन् किंकरोति । उवभुजदि कम्मफलं परमसमाधिसमुत्पन्ननित्यानन्दैकलक्षणसुखामृतभोजनमलभमानः सन् कटुकविषसमानमपि कर्मफलमुपभुङ्क्ते । बज्झदि अण्णेहि कम्मेहिं तत्कर्मफलमुपभुञ्जानः सन्नयं जीवः कर्मरहितात्मनो विसदृशैरन्यकर्मभिर्नवतरकर्मभिर्बध्यते । यतः कारणाकर्मफलं भुञ्जानो नवतरकर्माणि बध्नाति, ततो ज्ञायते प्राणा नवतरपुद्गलकर्मणां कारणभूता इति ॥ ५६ ॥ अथ प्राणा नवतरपुद्गलकर्मबन्धस्य कारणं भवन्तीति पूर्वोक्तमेवार्थ विशेषण समर्थयति-पाणाबाधं आयुरादिप्राणानां बाधां पीडां कुणदि करोति । स कः । जीवो जीवः । काभ्यां कृत्वा मोहपदेसेहिं सकलविमलकेवलज्ञानप्रदीपेन मोहान्धकारविनाशका: परमात्मनो विपरीताभ्यां मोहपद्वेषाभ्यां । केषां प्राणबाधां करोति । जीवाणं एकेन्द्रियप्रमुखजीवानाम् । जदि यदि चेत् सो हवदि बंधो तदा खात्मोपलम्भप्राप्तिरूपान्मोक्षाद्विपरीतो मूलोत्तरप्रकृत्यादिभेदभिन्नः स परमागमप्रसिद्धो हि स्फुटं बन्धो भवति । कैः कृत्वा । णाणाउदय अवस्थाको प्राप्त हुए कर्मोके फलको [उपभुञ्जानः ] भोगता हुआ [अन्यैः कर्मभिः] अन्य नवीन ज्ञानावरणादि कर्मोसे [बध्यते] बंधता है। भावार्थयह आत्मा राग, द्वेष, मोह, भावोंकर परिणमन करनेसे ही पुद्गलीक चार प्राणोंको धारण करता है, और यह पुद्गलीक मोहादिक भावोंसे बँधा हुआ प्राणोंसे बद्ध होता है। इस कारण इन प्राणोंका कारण पुद्गलद्रव्य है । कारणके समान ही कार्य होता है, इसलिये ये प्राण भी पुद्गलीक हैं, और इन प्राणोंकर उदयको प्राप्त हुए कर्मोके भोगसे नवीन पुद्गलीककर्म बंधते हैं, इस कारण ये प्राण पुद्गलके कारण हैं। इस तरह भी प्राण पुद्गलीक जानने। इससे यह बात सिद्ध हुई, कि ये प्राण पुद्गलसे उत्पन्न हुए हैं, और पुद्गलको उत्पन्न भी करते हैं, इसलिये पुद्गलीक हैं॥ ५६ ॥ आगे नूतन पुद्गलीककर्मके कारण प्राण हैं, ऐसा दिखलाते हैं-[यदि ] यदि [सः] वह प्राणसंयुक्त [जीवः] संसारी आत्मा [मोहप्रद्वेषाभ्यां ] राग, द्वेष, भावोंसे [जीवयोः] स्वजीव तथा परजी, [प्राणाबाधं ] प्राणोंका घात [करोति ] करता है, [तदा] तव [हि ] नि