________________
५६.]
प्रवचनसारः
२०९
- प्राणसामान्येन जीवति जीविष्यति जीवितवांश्च पूर्वमिति जीवः । एवमनादि संतानप्रवर्तमानतया त्रिसमयावस्थत्वात्प्राणसामान्यं जीवस्य जीवत्वहेतुरस्येव । तथापि तन्न जीवस्य स्वभावत्वमवाप्नोति पुद्गलद्रव्यनिर्वृत्तत्वात् ॥ ५५ ॥
अथ प्राणानां पौगलिकत्वं साधयति -
-
-
जीवो पाणणिबद्धो बद्धो मोहादिएहिं कस्मेहिं । उवभुंजदि कम्मफलं बज्झदि अण्णेहिं कम्मेहिं ॥ ५६ ॥ जीवः प्राणनिबद्धो बद्धो मोहादिकैः कर्मभिः ।
उपभुङ्क्ते कर्मफलं बध्यतेऽन्यैः कर्मभिः ॥ ५६ ॥
-----
यतो मोहादिभिः पौगलिककर्मभिर्बद्धत्वाजीवः प्राणनिबद्धो भवति । यतश्च प्राणनिबद्धभेदेन दश प्राणास्तेऽपि चिदानन्दैकस्वभावात्परमात्मनो निश्चयेन भिन्ना ज्ञातव्या इत्यभिप्रायः ॥ ३ ॥ अथप्राणशब्दव्युत्पत्त्या जीवस्य जीवत्वं प्राणानां पुद्गलखरूपत्वं च निरूपयति — पाणेहिं चदुहिं जीवदि यद्यपि निश्चयेन सत्ताचैतन्यसुखबोधादिशुद्धभावप्राणैर्जीवति तथापि व्यवहारेण वर्तमानकाले द्रव्यभावरूपैश्चतुर्भिरशुद्धप्राणैर्जीवति जीवस्सदि जीविष्यति भावकाले जो हि जीविदो यो हि स्फुटं जीवितः पुत्रं पूर्वकाले सो जीवो स जीवो भवति ते पाणा ते पूर्वोक्ताः प्राणाः पोग्गलदबेहिं णिवत्ता उदयागतपुद्गलकर्मणा निर्वृत्ता निष्पन्ना इति । तत एव कारणात्पुद्गलद्रव्यविपरीतादनन्तज्ञान दर्शन सुखवीर्याद्यनन्तगुणखभावात्परमात्मतत्त्वाद्भिन्ना भावयितव्या इति भावः ॥ ५५ ॥ अथ प्राणानां यत्पूर्वसूत्रोदितं पौद्गलिकत्वं तदेव दर्शयति - जीवो पाणणिबद्धो जीवः कर्ता चतुर्भिः प्राणैर्निबद्धः संबद्धो भवति । कथंभूतः सन् । बद्धो शुद्धात्मोपलम्भलक्षणमोक्षादिविलक्षणैर्बद्धः । कैर्बद्धः । मोहादिए हिं कम्मेहिं मोहनीयादिकर्मभिर्बद्धस्ततो ज्ञायते मोहादिकर्मभिर्बद्धः सन् प्राणनिबद्धो भवति, न च आत्मा [हि] निश्चयसे [ चतुर्भिः प्राणैः ] पहले कहे हुए इंद्रियादि चार प्राणोंसे [जीवति ] जीता है, [जीविष्यति ] जीवेगा, [पूर्व जीवितः ] पहले जीता था, [स] वह [ जीवः ] जीवद्रव्य है, [ पुनः ] और [ प्राणाः ] चारों प्राण [ पुद्गलद्रव्यैः ] पुद्गलद्रव्यसे [ निर्वृत्ताः ] रचे गये हैं । भावार्थ - - यद्यपि यह जीव निश्चयसे आत्मीक निजलक्षणरूप सुख, सत्ता, अवबोध, चैतन्यरूप प्राणोंकर सदा अविनाशी जीवित है, तो भी संसार - अवस्थामें अनादिकालसे परद्रव्यसंतान के संबंधसे तीनकालवर्ती चारों गतिके पर्यायोंमें जीवितव्यके कारण व्यवहार प्राणोंसे जीवित कहा गया है । वास्तवमें ये चारों प्राण आत्माके निजस्वरूप नहीं है, पुद्गलद्रव्यसे रचित हैं । इसलिये परभावरूप ही हैं ॥ ५५ ॥ आगे प्राणोंको पुद्गलीक दिखलाते हैं - [ मोहादिकैः कर्मभिः ] मोह, द्वेष, भाव, आदि पुद्गलीक अनेक कर्मोसे [ बद्धः ] वँधा हुआ [ जीवः ] आत्मा .:] चार प्राणोंसे बँधा है, और उन प्राणोंके संबंधसे ही [ कर्मफलं ]
प्र० २७