________________
२०४
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ५२जस्स ण संति पदेसा पदेसमेत्तं तु तच्चदो णाएं। सुण्णं जाण तमत्थं अत्यंतरभूदमत्थीदो ॥५२॥
यस्य न सन्ति प्रदेशाः प्रदेशमात्रं तु तत्त्वतो ज्ञातुम् ।
शून्यं जानीहि तमर्थमर्थान्तरभूतमस्तित्वात् ॥ ५२ ॥ अस्तित्वं हि तावदुत्पादव्ययप्रौव्यैक्यात्मिका वृत्तिः । न खलु सा प्रदेशमन्तरेण सूत्र्यमाणा कालस्य संभवति, यतः प्रदेशाभावे वृत्तिमदभावः । स तु शून्य एव, अस्तित्वसंज्ञाया वृत्तेरर्थान्तरभूतत्वात् । न च वृत्तिरेव केवला कालो भवितुमर्हति, वृत्तेर्हि वृत्तिमन्तमन्तरेणानुपपत्तेः । उपपत्तौ वा कथमुत्पादव्ययधौव्यैक्यात्मकत्वम् । अनाद्यन्तनिरन्तरानेकांशवशीकृतकात्मकत्वेन पूर्वपूर्वांशप्रध्वंसादुत्तरोत्तरांशोत्पादादेकात्मध्रौव्यादितिचेत् । नैवम् । यस्मिन्नंशे प्रध्वंसो यस्मिंश्चोत्पादस्तयोः सह प्रवृत्त्यभावात् कुतस्त्यमैक्यम् । तथा प्रध्वस्तांशस्य सर्वथास्तमितत्वादुत्पद्यमानांशस्य वा संभवितात्मलाभत्वात्प्रध्वंसोत्पादैक्यवर्तिकालस्यैकप्रदेशत्वं साधयति--जस्स ण संति यस्य पदार्थस्य न सन्ति न विद्यन्ते । के । पदेसा प्रदेशाः पदेसमेत्तं तु प्रदेशमात्रमेकप्रदेशमाणं पुनस्तद्वस्तु तच्चदो णाएं तत्त्वतः पदार्थतो ज्ञातुं शक्यते । सुण्णं जाण तमत्थं यस्यैकोऽपि प्रदेशो नास्ति तमर्थ पदार्थ शून्यं जानीहि हे शिष्य, कस्माच्छून्यमिति चेत् । अत्थंतरभूदं एकप्रदेशाभावे सत्यान्तरभूतं भिन्नं भवति यतः कारणत् । कस्याः सकाशाद्भिन्नम् । अत्थीदो उत्पादव्ययध्रौव्यात्मकसत्ताया इति । तथाहि-कालपदार्थस्य तावत्पूर्वसूत्रोदितप्रकारेणोत्पादव्ययध्रौव्यात्मकमस्तित्वं विद्यते तच्चास्तित्वं प्रदेशं विना न घटते । यश्च प्रदेशवान् स कालपदार्थ इति । अथ मतं कालद्रव्या, भावोऽप्युत्पादव्ययध्रौव्यत्वं घटते । नैवम् । अङ्गुलिद्रव्याभावे वर्तमानवक्रपर्यायोत्पादो भूतर्जुपर्यायस्य भी नहीं बन सकता, यह सिद्ध करते हैं;-[यस्य ] जिस द्रव्यके [ प्रदेशाः] क्षेत्रके निर्विभाग अनेक अंश [न सन्ति ] नहीं हैं, [च ] और [ प्रदेशमात्रं ] एक प्रदेशमान भी [.तत्त्वतः] स्वरूपसे [ज्ञातुं] जाननेको ['न'] नहीं है, तो [तं अर्थ ] उस द्रव्यको [शून्यं ] अस्तित्व रहित अर्थात् अवस्तुभूत [जानीहि ] तुम जानो । भावार्थ-पदार्थका अस्तित्व उत्पाद, व्यय, ध्रौव्यसे होता है। इसलिये वह अस्तित्व जो द्रव्यके प्रदेश न होवें, तो नहीं होता । यदि कालद्रव्यका एकप्रदेश भी न माना जावे, तो उस कालपदार्थका मूलसे नाश हो जावेगा। यदि कोई ऐसा कहे, कि समयपर्याय ही मानो, प्रदेशमात्र कालाणुद्रव्य माननेकी कोई आवश्यकता नहीं है । तो उससे यह पूछना है, कि, पर्यायवाले ध्रौव्यके विना समयपर्याय किस तरह हो सकता है ? जो . ऐसा कहो, कि द्रव्य विना ही समयपर्याय उत्पन्न होता है, तो उत्पाद, व्यय, ध्रौव्यकी एकटा .. एक काल किस तरह हो सकती है ? जो ऐसा मानो, "कि अनादिअनंत निरंतर अनेक कई यपर्याय अंशोंकी परंपरामें पूर्व पूर्व समय अंशका नाश होता है, अगले अंशका उत्पा