________________
५०.]
- प्रवचनसारः -
२०१ वृत्तेहि समयादर्थान्तरभूतत्वादस्तिसमयविशिष्टत्वम् । कालवृत्तेस्तु स्वतः समयभूतत्वात्तन्नास्ति ॥ ४९ ॥ अथ कालपदार्थोर्ध्वप्रचयनिरन्वयत्वमुपहन्तिउप्पादो पद्धंसो विजदि जदि जस्स एकसमयम्हि । समयस्स सो वि समओ सभावसमवहिदो हवदि ॥५०॥
उत्पादः प्रध्वंसो विद्यते यदि यस्सैकसमये ।
समयस्य सोऽपि समयः स्वभावसमवस्थितो भवति ॥ ५० ॥ समयो हि समयपदार्थस्य वृत्त्यंशः तस्मिन् कस्याप्यवश्यमुत्पादप्रध्वंसौ संभवतः, परमाणोर्व्यतिपातोत्पद्यमानत्वेन कारणपूर्वत्वात् । तौ यदि वृत्त्यंशस्यैव किं यौगपद्येन किं क्रमण, यौगपद्येन चेत् नास्ति यौगपद्यं, सममेकस्य विरुद्धधर्मयोरनवतारात् । क्रमेण चेत् नास्ति क्रमः, वृत्त्यंशस्य सूक्ष्मत्वेन विभागाभावात् । ततो वृत्तिमान् कोऽप्यवश्यमनुयस्तु कालस्य समयसन्तानरूप ऊर्द्धताप्रचयस्तस्य काल एवोपादानकारणं सहकारिकारणं च । कस्मात् । कालस्य भिन्नसमयाभावात्पर्याया एव समया भवन्तीत्यभिप्रायः॥४९॥ एवं सप्तमस्थले खतभ्रगाथाद्वयं गतम् । अथ समयसन्तानरूपस्यो प्रचयस्यान्वयिरूपेणाधारभूतं कालद्रव्यं व्यवस्था पयति-उप्पादो पद्धंसो विजदि जदि उत्पादः प्रध्वंसो विद्यते यदि चेत् । कस्य । जस्स यस्य कालाणोः । क एकसमयम्हि एकसमये वर्तमानसमये । समयस्स समयोत्पादकत्वात्समयः कालाणुस्तस्य सो वि समओ सोऽपि कालाणुः सभावसमवहिदो हवदि स्वभावसमवस्थितो भवति । पूर्वोक्तमुत्पादप्रध्वंसद्वयं तदाधारभूतं कालाणुद्रव्यरूपं ध्रौव्यमिति त्रयात्मकखभावसत्तास्तित्वमिति यावत् । तत्र सम्यगवस्थितः स्वभावः समवस्थितो भवति । तथाहि-यथाङ्गुलिद्रव्ये यस्मिन्नेव वर्तमानक्षणे वक्रपरिणामस्योत्पादस्तस्मिन्नेव क्षणे तस्यैवाङ्गुलिद्रव्यस्य पूर्वर्जुपर्यायेण कालका ऊर्ध्वप्रचय अन्यसे नहीं, क्योंकि कालकी परिणतिका भेद काल ही के समयपर्यायसे गिनने में आता है। इस कारण कालके अर्ध्वप्रचयको निमित्त व उपादानकारण आप काल ही जानना । अन्य पाँच द्रव्य अपने अर्ध्वप्रचयको उपादानकारण हैं, कालका ऊर्ध्वप्रचय उस जगह निमित्तकारण है ॥४९॥ आगे कहते हैं, कि यद्यपि समय-संतानरूप अर्वप्रचयसे कालपदार्थ उत्पन्न होता है, तथा विनाश पाता है, तो भी द्रव्यपनेसे ध्रुव है-[यस्य संमयस्य] जिस कालाणुरूप द्रव्यसमयका [एकसमये] एक ही अति सूक्ष्म कालसमयमें [यदि ] यदि [ उत्पादः] उत्पन्न होना, [प्रध्वंसः] चिनाश होना [विद्यते] प्रवर्तता है, तो [ सोपि] वह भी [समयः] कालपदार्थ स्वभावसमवस्थितः] अविनाशी स्वभावमें स्थिररूप [भवति] होता है । हमार्थ-कालपदार्थका समयपर्याय है, उसमें पूर्वपर्यायका नाश और उत्तरपर्यायका
श्य होता है, क्योंकि जब पुद्गलपरमाणु पूर्वकालाणुको छोड़कर आगेके कालाणुके