SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २०० - रॉयचन्द्रजैनशास्त्रमाला - [अ० २, गा० ४९-. पुद्गलस्य द्रव्येणानेकप्रदेशत्वशक्तियुक्तैकप्रदेशत्वात्पर्यायेण द्विबहुप्रदेशत्वाचास्ति तिर्यक्र- . चयः । न पुनः कालस्य शक्त्या, व्यक्त्या चैकप्रदेशत्वात् । ऊर्ध्वप्रचयस्तु त्रिकोटिस्पर्शित्वेन सांशत्वाद्रव्यवृत्तेः सर्वद्रव्याणामनिवारित एव । अयं तु विशेषः समयविशिष्टवृत्तिप्रचयः शेषद्रव्याणामूर्ध्वप्रचयः समयप्रचयः एव कालस्योर्ध्वप्रचयः । शेषद्रव्याणां बहवः संख्यातीतास्ततोऽनन्ताश्च । दवाणं च पदेसा संति हि कालद्रव्यं विहाय पञ्चद्रव्याणां संबन्धिन एते प्रदेशा यथासंभवं सन्ति हि स्फुटम् । समय त्ति कालस्स कालस्य पुनः पूर्वो-: क्तसंख्योपेताः समयाः सन्तीति । तद्यथा-एकाकारपरमसमरसीभावपरिणतपरमानन्दैकलक्षणसु- ' खामृतभरितावस्थानां केवलज्ञानादिव्यक्तिरूपानन्तगुणाधारभूतानां लोकाकाशप्रमितशुद्धासंख्येयप्रदेशानां मुक्तात्मपदार्थे योऽसौ प्रचयः समूहः समुदायो राशिः स । किं किं भण्यते । तिर्यक्प्रचयाः । तिर्यक्सामान्यमिति विस्तारसामान्यमिति अक्रमानेकान्त इति च भण्यते । स च प्रदेशप्रचयलक्षण- . स्तिर्यक्प्रचयो यथा मुक्तात्मद्रव्ये भणितस्तथा कालं विहाय खकीयस्खकीयप्रदेशसंख्यानुसारेण शेषद्रव्याणां स भवतीति तिर्यक्प्रचयो व्याख्यातः । प्रतिसमयवर्तिनां पूर्वोत्तरपर्यायाणां मुक्ताफलमालावत्सन्तान ऊर्द्धप्रचय इत्यूर्द्धसामान्यमित्यायतसामान्यमिति क्रमानेकान्त इति च भण्यते । स च सर्वद्रव्याणां भवति । किंतु पञ्चद्रव्याणां संबन्धी पूर्वापरपर्यायसन्तानरूपो योऽसावूर्द्धताप्रचयस्तस्य खकीयस्वकीयद्रव्यमुपादानकारणम् । कालस्तु प्रतिसमयं सहकारिकारणं भवति । [ कालस्य ] कालद्रव्यका [समय इति] समयः पर्यायरूप एक प्रदेश [हि] निश्चयकर जानना चाहिये । भावार्थ-जिन द्रव्योंके बहुत प्रदेश होवें, उन्हें तिर्यकप्रचयः कहते हैं, क्योंकि प्रदेशोंके समूहका नाम तिर्यक्प्रचय है। अनेक समयोंका नाम अर्ध्वप्रचय है । सो यह ऊर्ध्वप्रचय सब द्रव्योंके होता है, क्योंकि अतीत, अनागत, वर्तमान, कालके अनेक समयों में सब द्रव्य परिणमन करते हैं। तिर्यक्प्रचय एक कालद्रव्यके विना सबके जानना चाहिये । आकाशद्रव्यके निश्चल अनंत प्रदेश हैं, धर्म और अधर्म इन द्रव्योंके निश्चल असंख्यात प्रदेश हैं, जीवके संकोच विस्तारकी अपेक्षा अथिर असंख्यात प्रदेश हैं, पुद्गलके यद्यपि द्रव्यपनेसे एक प्रदेश है, तो भी मिलन-शक्तिरूप पर्यायकी अपेक्षा दोसे लेकर संख्यात, असंख्यात, अनंतप्रदेश जानने, कालद्रव्य एकप्रदेशमात्र है, इसमें कालाणुओंकी आपसमें मिलन-शक्ति नहीं है। इस कारण पाँच द्रव्योंके बहुत प्रदेश होनेसे तिर्यक्प्रचय है, काल प्रदेशमात्र है, इसलिये उसके तिर्यक् प्रचय नहीं है। अर्ध्वप्रचय तो सब द्रव्योंके है, क्योंकि सभी द्रव्य समय समयमें परिणमन करते हैं । यहाँपर इतना विशेष जानना, कि पाँच द्रव्योंका जो ऊर्ध्वप्रचय है, वह कालके ऊर्ध्वप्रचयसे जाना जाता है, क्योंकि कालद्रव्य सब द्रव्योंकी परिणति होनेको सहायक है। इस कारण कालके समय-पर्यायसे सव द्रव्योंकी परिणतिका भेद गिना है। इसी लिये कालके ऊर्ध्वप्रचयसे अन्य पाँच द्रव्योंका ऊर्ध्वप्रचयरूप भेद गिनीमा
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy