________________
४७.]
प्रवचनसारः
देशत्वं यतस्तस्य निरन्तरं प्रस्तारविस्तृतप्रदेशमात्रासंख्येयद्रव्यत्वेऽपि परस्परसंपर्कासंभवादेकैकमाकाशप्रदेशमभिव्याप्य तस्थुषः प्रदेशमात्रस्य परमाणोस्तदभिव्याप्तमेकमाकाशप्रदेशं मन्दगत्या व्यतिपतत एव वृत्तिः ॥ ४६ ॥
-अथ कालपदार्थस्य द्रव्यपर्यायौ प्रज्ञापयति
-
-
वविदो तं देसं तस्सम समओ तदो परो पुछो । जो अत्थो सो कालो समओ उप्पण्णपद्धंसी ॥ ४७ ॥ व्यतिपततस्तं देशं तत्समः समयस्ततः परः पूर्वः । योऽर्थः स कालः समय उत्पन्नप्रध्वंसी ॥ ४७ ॥
१९५
--
यो हि येन प्रदेशमात्रेण कालपदार्थेनाकाशस्य प्रदेशोऽभिव्याप्तस्तं प्रदेशं मन्दगत्यातिअप्पदेसो अप्रदेशो द्वितीयादिप्रदेश रहितो भवति । स च किं करोति । सो वट्टदि स पूर्वोक्तकालाणुः परमाणोर्गतिपरिणतेः सहकारित्वेन वर्तते । कस्य संबन्धी योऽसौ परमाणुः । पदेसमेत्तस्स दवजादस्स प्रदेशमात्रपुद्गलजातिरूपपरमाणुद्रव्यस्य । किं कुर्वतः । वदिवदो व्यतिततो मन्दगत्या गच्छतः । कं प्रति । पदेसं कालाणुव्याप्तमेकप्रदेशम् । कस्य संबन्धिनम् | आगासदवस्स आकाशद्रव्यस्येति । तथाहि - कालानुरप्रदेशो भवति । कस्मात् । द्रव्येणैकप्रदेशत्वात् । अथवा यथा स्नेहगुणेन पुद्गलानां परस्परबन्धो भवति तथाविधबन्धाभावात्पर्यायेणापि । अयमत्रार्थः – यस्मात्पुद्गलपरमाणोरेकप्रदेशगमनपर्यन्तं सहकारित्वं करोति नचाधिकं तस्मादेव ज्ञायते सोऽप्येकप्रदेश इति ॥ ४६ ॥ अथ पूर्वोक्तकालपदार्थस्य पर्यायखरूपं द्रव्यखरूपं च प्रतिपादयति - वदिवददो तस्य पूर्वसूत्रोदितपुद्गलपरमाणोर्व्यतिपततो मन्दगत्या गच्छतः । कं कर्मतापन्नम् । तं देर्स तं पूर्वगायोदितं कालाणुव्याप्तमाकाशप्रदेशम् । तस्सम देश: ] प्रदेशसे रहित है, अर्थात् प्रदेशमात्र है, [ सः ] वह कालाणु [ आकाशद्रव्यस्य ] आकाशद्रव्यके [ प्रदेशं ] निर्विभागक्षेत्ररूप प्रदेशमें [ व्यतिपततः ] मंद गति से गमन करनेवाला [ प्रदेशमात्रस्य द्रव्यजातस्य ] तथा एक प्रदेशरूप ऐसे पुद्गलजातिरूप परमाणुके निमित्तसे [ वर्तते ] समय-पर्यायकी प्रगटतासे प्रवर्तता है । भावार्थ - लोकाकाशके असंख्यात प्रदेश हैं, और एक एक प्रदेशमें एक एक कालाणु ठहरा हुआ है, वह जुदा जुदा थिरता लिये हुए रत्नोंकी राशिकी तरह आपस में मिलनेरूप शक्तिसे रहित है, इस प्रकार वे असंख्यात हैं । जब पुगल- परमाणु आकाशके एक प्रदेशसे दूसरे प्रदेशमें मंद गतिसे जाता है, तब पुद्गल - परमाणुकी गति से उस आकाशमें तिटे हुए काला का समयरूप पर्याय प्रगट होता है, और एक कालाणु एक प्रदेशमात्र होनेसे ही अप्रदेशी है ॥ ४६ ॥ आगे काल पदार्थके द्रव्य और पर्याय दिखाते हैं[ तं देशं ] जो आकाशका एक प्रदेश है, उसमें [ व्यतिपततः ] मंद गमनसे जानेले पुगल - परमाणुको [ तत्समः ] जितना कुछ सूक्ष्मकाल लगे, उस समान काल