________________
-प्रवचनसार:
१९३
४५.].. गुणधर्मत्वाच्च तदेकदेशसर्वलोकनियमो नास्ति कालजीवपुगलानामित्येकद्रव्यापेक्षया एकदेश अनेकद्रव्यापेक्षया पुनरञ्जनचूर्णपूर्णसमुद्गकन्यायेन सर्वलोक एवेति ॥ ४४ ॥ • अथ प्रदेशवत्त्वाप्रदेशत्वसंभवप्रकारमात्रं सूत्रयति.. जध ते णभप्पदेसा तधप्पदेसा हवंति सेसाणं । अपदेसो परमाणू तेण पदेसुब्भवो भणिदो ॥४५॥
यथा ते नभ प्रदेशास्तथा प्रदेशा भवन्ति शेषाणाम् । ___अप्रदेशः परमाणुस्तेन प्रदेशोद्भवो भणितः ॥ ४५ ॥ सूत्रयिष्यते हि स्वयमाकाशस्य प्रदेशलक्षणमेकाणुव्याप्यत्वमिति । इह तु यथाकाशस्य प्रदेशास्तथा शेषद्रव्याणामिति 'प्रदेशलक्षणप्रकारकत्वमासूच्यते । ततो यथैकाणुव्याप्येनांशेन गण्यमानस्याकाशस्यानन्तांशत्वादनन्तप्रदेशत्वं तथैकाणुव्याप्येनांशेन गण्यमानानां धर्माधर्मैकजीवानामसंख्येयांशत्वात् प्रत्येकमसंख्येयप्रदेशत्वम् । यथा चावस्थितप्रमाणयोधर्माधर्मयोस्तथा संवर्तविस्ताराभ्यामनवस्थितप्रमाणस्यापि शुष्कार्द्रत्वाभ्यां चर्मण इव खकीयखकीयभावे तिष्ठन्ति तथापि व्यवहारेण मोक्षशिलायां . तिष्ठन्तीति भण्यन्ते । तथा सर्वे पदार्था यद्यपि निश्चयेन खकीयस्वकीयस्वरूपे तिष्ठन्ति तथापि व्यवहारेण लोकाकाशे तिष्ठन्तीति । अत्र यद्यप्यनन्तजीवद्रव्येभ्योऽनन्तगुणपुद्गलास्तिष्ठन्ति तथाप्येकदीपप्रकाशे बहुदीपप्रकाशवद्विशिष्टावगाहशक्तियोगेनासंख्येयप्रदेशेऽपि लोकेऽवस्थानं न विरुध्यते ॥ ४४ ॥ अथ यदेवाकाशस्य परमाणुव्याप्तक्षेत्रं प्रदेशलक्षणमुक्तं शेषद्रव्यप्रदेशानां तदेवेति सूचयति-जध ते णभप्पदेसा यथा ते प्रसिद्धाः परमाणुव्याप्तक्षेत्रप्रमाणाकाशप्रदेशाः तधप्पदेसा हवंति सेसाणं तेनैवाकाशप्रदेशप्रमाणेन प्रदेशा भवन्ति । केषाम् । शुद्धबुद्धकखभावं यत्परमात्मद्रव्यं तत्प्रभृतिशेषद्रव्याणाम् । अपदेसो परमाणू अप्रदेशो द्वितीयादिप्रदेशरहितो योऽसौ पुद्गललोकपरिमाण भी है । पुद्गलके बंधका कारण स्निग्ध (चिकना) रूक्ष ( रूखा) गुण परिणमन होनेसे यह भी सब लोकप्रमाण है। इस कारण ये दोनों द्रव्य लोकके एकप्रदेश (हिस्से) में भी हैं, और सब लोकमें भी रहते हैं। तथा कालद्रव्य, जीवद्रव्य और पुद्गल अनेक द्रव्य हैं, इनकी अपेक्षा जो देखा जाय, तो सव लोक भरा हुआ है। जैसे काजल वगैरः रखनेकी कजरौटी अंजन वगैरःसे भरी रहती है, उसी प्रकार अनेक द्रव्यकी अपेक्षा इन तीन द्रव्योंसे सब लोक भरा हुआ है ॥ ४४ ॥ आगे इन द्रव्योंके प्रदेशपनेके कथनका संभव होना दिखलाते हैं—[यथा] जैसे [ते] वे एक परमाणु बरावर कहे गये जो [नभ प्रदेशाः ] आकाशके प्रदेश हैं, वे जैसे परमाणुओंके मापसे अनंत गिने जाते हैं, [तथा] उसी प्रकार [शेषाणां] शेप धर्मद्रव्य, अधर्मद्रव्य, एकजीवद्रव्य, इनके भी [प्रदेशाः] प्रदेश परमाणुरूप गजसे मापे हुये [भवंति होते हैं, अर्थात् मापे जाते हैं, परमाणुः] अविभागी पुद्गल-परमाणु [अप्रदेश:] दो आदि प्रदेशोंसे रहित है, अर्थात्
प्र० २५ .